View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री मध्वाचार्य कृत द्वादश स्तोत्र - सप्तमस्तोत्रम्

अथ सप्तमस्तोत्रम्

विश्वस्थितिप्रलयसर्गमहाविभूति वृत्तिप्रकाशनियमावृति बंधमोक्षाः ।
यस्या अपांगलवमात्रत ऊर्जिता सा श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ 1॥

ब्रह्मेशशक्ररविधर्मशशांकपूर्व गीर्वाणसंततिरियं यदपांगलेशम् ।
आश्रित्य विश्वविजयं विसृजत्यचिंत्या श्रीः यत्कटाक्षबलवत्यजितं नमामि ॥ 2॥

धर्मार्थकामसुमतिप्रचयाद्यशेषसन्मंगलं विदधते यदपांगलेशम् ।
आश्रित्य तत्प्रणतसत्प्रणता अपीड्या श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 3॥

षड्वर्गनिग्रहनिरस्तसमस्तदोषा ध्यायंति विष्णुमृषयो यदपांगलेशम् ।
आश्रित्य यानपि समेत्य न याति दुःखं श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 4॥

शेषाहिवैरिशिवशक्रमनुप्रधान चित्रोरुकर्मरचनं यदपांगलेशम् ।
आश्रित्य विश्वमखिलं विदधाति धाता श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 5॥

शक्रोग्रदीधितिहिमाकरसूर्यसूनु पूर्वं निहत्य निखिलं यदपांगलेशम् ।
आश्रित्य नृत्यति शिवः प्रकटोरुशक्तिः श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ 6॥

तत्पादपंकजमहासनतामवाप शर्वादिवंद्यचरणो यदपांगलेशम् ।
आश्रित्य नागपतिः अन्यसुरैर्दुरापां श्रीः यत्कटाक्षबलवति अजितं नमामि ॥ 7॥

नागारिरुग्रबलपौरुष आप विष्णुवाहत्वमुत्तमजवो यदपांगलेशम् । वर्
विष्णोर्वाह
आश्रित्य शक्रमुखदेवगणैः अचिंत्यं श्रीः यत्कटाक्ष बलवति अजितं नमामि ॥ 8॥

आनंदतीर्थमुनिसन्मुखपंकजोत्थं साक्षाद्रमाहरिमनः प्रियं उत्तमार्थम् ।
भक्त्या पठति अजितमात्मनि सन्निधाय यः स्तोत्रमेतभियाति तयोरभीष्टम् ॥ 9॥

इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं
द्वादशस्तोत्रेषु सप्तमस्तोत्रं संपूर्णम्




Browse Related Categories: