View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Suvarnamala Stuti

atha kathamapi madrāsanāṃ tvadguṇalēśairviśōdhayāmi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 1 ॥

ākhaṇḍalamadakhaṇḍanapaṇḍita taṇḍupriya chaṇḍīśa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 2 ॥

ibhacharmāmbara śambararipuvapurapaharaṇōjjvalanayana vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 3 ॥

īśa girīśa narēśa parēśa mahēśa bilēśayabhūṣaṇa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 4 ॥

umayā divyasumaṅgaḻavigrahayāliṅgitavāmāṅga vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 5 ॥

ūrīkuru māmajñamanāthaṃ dūrīkuru mē duritaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 6 ॥

ṛṣivaramānasahaṃsa charācharajananasthitilayakāraṇa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 7 ॥

ṝkṣādhīśakirīṭa mahōkṣārūḍha vidhṛtarudrākṣa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 8 ॥

luvarṇadvandvamavṛntasukusumamivāṅghrau tavārpayāmi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 9 ॥

ēkaṃ saditi śrutyā tvamēva sadasītyupāsmahē mṛḍa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 10 ॥

aikyaṃ nijabhaktēbhyō vitarasi viśvambharō'tra sākṣī bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 11 ॥

ōmiti tava nirdēṣṭrī māyāsmākaṃ mṛḍōpakartrī bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 12 ॥

audāsyaṃ sphuṭayati viṣayēṣu digambaratā cha tavaiva vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 13 ॥

antaḥkaraṇaviśuddhiṃ bhaktiṃ cha tvayi satīṃ pradēhi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 14 ॥

astōpādhisamastavyastai rūpairjaganmayō'si vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 15 ॥

karuṇāvaruṇālaya mayi dāsa udāsastavōchitō na hi bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 16 ॥

khalasahavāsaṃ vighaṭaya ghaṭaya satāmēva saṅgamaniśaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 17 ॥

garaḻaṃ jagadupakṛtayē gilitaṃ bhavatā samō'sti kō'tra vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 18 ॥

ghanasāragauragātra prachurajaṭājūṭabaddhagaṅga vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 19 ॥

jñaptiḥ sarvaśarīrēṣvakhaṇḍitā yā vibhāti sā tvaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 20 ॥

chapalaṃ mama hṛdayakapiṃ viṣayadrucharaṃ dṛḍhaṃ badhāna vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 21 ॥

Chāyā sthāṇōrapi tava tāpaṃ namatāṃ haratyahō śiva bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 22 ॥

jaya kailāsanivāsa pramathagaṇādhīśa bhūsurārchita bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 23 ॥

jhaṇutakajhaṅkiṇujhaṇutatkiṭataka-śabdairnaṭasi mahānaṭa bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 24 ॥

jñānaṃ vikṣēpāvṛtirahitaṃ kuru mē gurustvamēva vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 25 ॥

ṭaṅkārastava dhanuṣō dalayati hṛdayaṃ dviṣāmaśaniriva bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 26 ॥

ṭhākṛtiriva tava māyā bahirantaḥ śūnyarūpiṇī khalu bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 27 ॥

ḍambaramamburuhāmapi dalayatyanaghaṃ tvadaṅghriyugaḻaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 28 ॥

ḍhakkākṣasūtraśūladruhiṇakarōṭīsamullasatkara bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 29 ॥

ṇākāragarbhiṇī chēchChubhadā tē śaragatirnṛṇāmiha bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 30 ॥

tava manvatisañjapataḥ sadyastarati narō hi bhavābdhiṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 31 ॥

thūtkārastasya mukhē bhūyāttē nāma nāsti yasya vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 32 ॥

dayanīyaścha dayāḻuḥ kō'sti madanyastvadanya iha vada bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 33 ॥

dharmasthāpanadakṣa tryakṣa gurō dakṣayajñaśikṣaka bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 34 ॥

nanu tāḍitō'si dhanuṣā lubdhadhiyā tvaṃ purā narēṇa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 35 ॥

parimātuṃ tava mūrtiṃ nālamajastatparātparō'si vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 36 ॥

phalamiha nṛtayā januṣastvatpadasēvā sanātanēśa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 37 ॥

balamārōgyaṃ chāyustvadguṇaruchitāṃ chiraṃ pradēhi vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 38 ॥

bhagavanbharga bhayāpaha bhūtapatē bhūtibhūṣitāṅga vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 39 ॥

mahimā tava na hi māti śrutiṣu himānīdharātmajādhava bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 40 ॥

yamaniyamādibhiraṅgairyaminō hṛdayē bhajanti sa tvaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 41 ॥

rajjāvahiriva śuktau rajatamiva tvayi jaganti bhānti vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 42 ॥

labdhvā bhavatprasādāchchakraṃ vidhuravati lōkamakhilaṃ bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 43 ॥

vasudhātaddharatachChayarathamaurvīśara parākṛtāsura bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 44 ॥

śarva dēva sarvōttama sarvada durvṛttagarvaharaṇa vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 45 ॥

ṣaḍripuṣaḍūrmiṣaḍvikārahara sanmukha ṣaṇmukhajanaka vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 46 ॥

satyaṃ jñānamanantaṃ brahmētyētallakṣaṇalakṣita bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 47 ॥

hāhāhūhūmukhasuragāyakagītāpadānapadya vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 48 ॥

ḻādirna hi prayōgastadantamiha maṅgaḻaṃ sadāstu vibhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 49 ॥

kṣaṇamiva divasānnēṣyati tvatpadasēvākṣaṇōtsukaḥ śiva bhō ।
sāmba sadāśiva śambhō śaṅkara śaraṇaṃ mē tava charaṇayugam ॥ 50 ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau suvarṇamālā stutiḥ sampūrṇā ॥




Browse Related Categories: