View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Parvathi Ashtottara Sata Namavali

ōṃ pārvatyai namaḥ
ōṃ mahā dēvyai namaḥ
ōṃ jaganmātrē namaḥ
ōṃ sarasvatyai namah
ōṃ chaṇḍikāyai namaḥ
ōṃ lōkajananyai namaḥ
ōṃ sarvadēvādī dēvatāyai namaḥ
ōṃ gauryai namaḥ
ōṃ paramāyai namaḥ
ōṃ īśāyai namaḥ ॥ 10 ॥
ōṃ nāgēndratanayāyai namaḥ
ōṃ satyai namaḥ
ōṃ brahmachāriṇyai namaḥ
ōṃ śarvāṇyai namaḥ
ōṃ dēvamātrē namaḥ
ōṃ trilōchanyai namaḥ
ōṃ brahmaṇyai namaḥ
ōṃ vaiṣṇavyai namaḥ
ōṃ raudryai namaḥ
ōṃ kāḻarātryai namaḥ ॥ 20 ॥
ōṃ tapasvinyai namaḥ
ōṃ śivadūtyai namaḥ
ōṃ viśālākṣyai namaḥ
ōṃ chāmuṇḍāyai namaḥ
ōṃ viṣṇusōdarayyai namaḥ
ōṃ chitkaḻāyai namaḥ
ōṃ chinmayākārāyai namaḥ
ōṃ mahiṣāsuramardinyai namaḥ
ōṃ kātyāyinyai namaḥ
ōṃ kālarūpāyai namaḥ ॥ 30 ॥
ōṃ girijāyai namaḥ
ōṃ mēnakātmajāyai namaḥ
ōṃ bhavānyai namaḥ
ōṃ mātṛkāyai namaḥ
ōṃ śrīmātrēnamaḥ
ōṃ mahāgauryai namaḥ
ōṃ rāmāyai namaḥ
ōṃ śuchismitāyai namaḥ
ōṃ brahmasvarūpiṇyai namaḥ
ōṃ rājyalakṣmyai namaḥ ॥ 40 ॥
ōṃ śivapriyāyai namaḥ
ōṃ nārāyaṇyai namaḥ
ōṃ māhāśaktyai namaḥ
ōṃ navōḍhāyai namaḥ
ōṃ bhagyadāyinyai namaḥ
ōṃ annapūrṇāyai namaḥ
ōṃ sadānandāyai namaḥ
ōṃ yauvanāyai namaḥ
ōṃ mōhinyai namaḥ
ōṃ ajñānaśudhyai namaḥ ॥ 50 ॥
ōṃ jñānagamyāyai namaḥ
ōṃ nityāyai namaḥ
ōṃ nityasvarūpiṇyai namaḥ
ōṃ puṣpākārāyai namaḥ
ōṃ puruṣārdhapradāyinyai namaḥ
ōṃ mahārūpāyai namaḥ
ōṃ mahāraudryai namaḥ
ōṃ kāmākṣyai namaḥ
ōṃ vāmadēvyai namaḥ
ōṃ varadāyai namaḥ ॥ 60 ॥
ōṃ bhayanāśinyai namaḥ
ōṃ vāgdēvyai namaḥ
ōṃ vachanyai namaḥ
ōṃ vārāhyai namaḥ
ōṃ viśvatōṣinyai namaḥ
ōṃ vardhanīyāyai namaḥ
ōṃ viśālākṣāyai namaḥ
ōṃ kulasampatpradāyinyai namaḥ
ōṃ ārdhaduḥkhachchēda dakṣāyai namaḥ
ōṃ ambāyai namaḥ ॥ 70 ॥
ōṃ nikhilayōginyai namaḥ
ōṃ kamalāyai namaḥ
ōṃ kamalākārayai namaḥ
ōṃ raktavarṇāyai namaḥ
ōṃ kaḻānidhayai namaḥ
ōṃ madhupriyāyai namaḥ
ōṃ kaḻyāṇyai namaḥ
ōṃ karuṇāyai namaḥ
ōṃ janasdhānāyai namaḥ
ōṃ vīrapatnyai namaḥ ॥ 80 ॥
ōṃ virūpākṣyai namaḥ
ōṃ vīrādhitāyai namaḥ
ōṃ hēmābhāsāyai namaḥ
ōṃ sṛṣṭirūpāyai namaḥ
ōṃ sṛṣṭisaṃhārakāriṇyai namaḥ
ōṃ rañjanāyai namaḥ
ōṃ yauvanākārāyai namaḥ
ōṃ paramēśapriyāyai namaḥ
ōṃ parāyai namaḥ
ōṃ puṣpiṇyai namaḥ ॥ 90 ॥
ōṃ sadāpurasthāyinyai namaḥ
ōṃ tarōrmūlatalaṅgatāyai namaḥ
ōṃ haravāhasamāyuktayai namaḥ
ōṃ mōkṣaparāyaṇāyai namaḥ
ōṃ dharādharabhavāyai namaḥ
ōṃ muktāyai namaḥ
ōṃ varamantrāyai namaḥ
ōṃ karapradāyai namaḥ
ōṃ vāgbhavyai namaḥ
ōṃ dēvyai namaḥ ॥ 100 ॥
ōṃ klīṃ kāriṇyai namaḥ
ōṃ saṃvidē namaḥ
ōṃ īśvaryai namaḥ
ōṃ hrīṅkārabījāyai namaḥ
ōṃ śāmbhavyai namaḥ
ōṃ praṇavātmikāyai namaḥ
ōṃ śrī mahāgauryai namaḥ
ōṃ śubhapradāyai namaḥ ॥ 108 ॥




Browse Related Categories: