kalpānōkahapuṣpajālavilasannīlālakāṃ mātṛkāṃ
kāntāṃ kañjadaḻēkṣaṇāṃ kalimalapradhvaṃsinīṃ kāḻikām ।
kāñchīnūpurahāradāmasubhagāṃ kāñchīpurīnāyikāṃ
kāmākṣīṃ karikumbhasannibhakuchāṃ vandē mahēśapriyām ॥ 1 ॥
kāśābhāṃ śukabhāsurāṃ pravilasatkōśātakī sannibhāṃ
chandrārkānalalōchanāṃ suruchirālaṅkārabhūṣōjjvalām ।
brahmaśrīpativāsavādimunibhiḥ saṃsēvitāṅghridvayāṃ
kāmākṣīṃ gajarājamandagamanāṃ vandē mahēśapriyām ॥ 2 ॥
aiṃ klīṃ sauriti yāṃ vadanti munayastattvārtharūpāṃ parāṃ
vāchāmādimakāraṇaṃ hṛdi sadā dhyāyanti yāṃ yōginaḥ ।
bālāṃ phālavilōchanāṃ navajapāvarṇāṃ suṣumnāśritāṃ
kāmākṣīṃ kalitāvataṃsasubhagāṃ vandē mahēśapriyām ॥ 3 ॥
yatpādāmbujarēṇulēśamaniśaṃ labdhvā vidhattē vidhi-
-rviśvaṃ tatparipāti viṣṇurakhilaṃ yasyāḥ prasādāchchiram ।
rudraḥ saṃharati kṣaṇāttadakhilaṃ yanmāyayā mōhitaḥ
kāmākṣīmatichitrachārucharitāṃ vandē mahēśapriyām ॥ 4 ॥
sūkṣmātsūkṣmatarāṃ sulakṣitatanuṃ kṣāntākṣarairlakṣitāṃ
vīkṣāśikṣitarākṣasāṃ tribhuvanakṣēmaṅkarīmakṣayām ।
sākṣāllakṣaṇalakṣitākṣaramayīṃ dākṣāyaṇīṃ sākṣiṇīṃ
kāmākṣīṃ śubhalakṣaṇaiḥ sulalitāṃ vandē mahēśapriyām ॥ 5 ॥
ōṅkārāṅgaṇadīpikāmupaniṣatprāsādapārāvatīṃ
āmnāyāmbudhichandrikāmaghatamaḥpradhvaṃsahaṃsaprabhām ।
kāñchīpaṭṭaṇapañjarāntaraśukīṃ kāruṇyakallōlinīṃ
kāmākṣīṃ śivakāmarājamahiṣīṃ vandē mahēśapriyām ॥ 6 ॥
hrīṅkārātmakavarṇamātrapaṭhanādaindrīṃ śriyaṃ tanvatīṃ
chinmātrāṃ bhuvanēśvarīmanudinaṃ bhikṣāpradānakṣamām ।
viśvāghaughanivāriṇīṃ vimalinīṃ viśvambharāṃ mātṛkāṃ
kāmākṣīṃ paripūrṇachandravadanāṃ vandē mahēśapriyām ॥ 7 ॥
vāgdēvīti cha yāṃ vadanti munayaḥ kṣīrābdhikanyēti cha
kṣōṇībhṛttanayēti cha śrutigirō yāṃ āmananti sphuṭam ।
ēkānēkaphalapradāṃ bahuvidhā''kārāstanūstanvatīṃ
kāmākṣīṃ sakalārtibhañjanaparāṃ vandē mahēśapriyām ॥ 8 ॥
māyāmādimakāraṇaṃ trijagatāmārādhitāṅghridvayāṃ
ānandāmṛtavārirāśinilayāṃ vidyāṃ vipaśchiddhiyām ।
māyāmānuṣarūpiṇīṃ maṇilasanmadhyāṃ mahāmātṛkāṃ
kāmākṣīṃ karirājamandagamanāṃ vandē mahēśapriyām ॥ 9 ॥
kāntā kāmadughā karīndragamanā kāmārivāmāṅkagā
kalyāṇī kalitāvatārasubhagā kastūrikācharchitā
kampātīrarasālamūlanilayā kāruṇyakallōlinī
kalyāṇāni karōtu mē bhagavatī kāñchīpurīdēvatā ॥ 10 ॥
iti śrī kāmākṣī stōtram ।