View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kamakshi Stotram

kalpānōkahapuṣpajālavilasannīlālakāṃ mātṛkāṃ
kāntāṃ kañjadaḻēkṣaṇāṃ kalimalapradhvaṃsinīṃ kāḻikām ।
kāñchīnūpurahāradāmasubhagāṃ kāñchīpurīnāyikāṃ
kāmākṣīṃ karikumbhasannibhakuchāṃ vandē mahēśapriyām ॥ 1 ॥

kāśābhāṃ śukabhāsurāṃ pravilasatkōśātakī sannibhāṃ
chandrārkānalalōchanāṃ suruchirālaṅkārabhūṣōjjvalām ।
brahmaśrīpativāsavādimunibhiḥ saṃsēvitāṅghridvayāṃ
kāmākṣīṃ gajarājamandagamanāṃ vandē mahēśapriyām ॥ 2 ॥

aiṃ klīṃ sauriti yāṃ vadanti munayastattvārtharūpāṃ parāṃ
vāchāmādimakāraṇaṃ hṛdi sadā dhyāyanti yāṃ yōginaḥ ।
bālāṃ phālavilōchanāṃ navajapāvarṇāṃ suṣumnāśritāṃ
kāmākṣīṃ kalitāvataṃsasubhagāṃ vandē mahēśapriyām ॥ 3 ॥

yatpādāmbujarēṇulēśamaniśaṃ labdhvā vidhattē vidhi-
-rviśvaṃ tatparipāti viṣṇurakhilaṃ yasyāḥ prasādāchchiram ।
rudraḥ saṃharati kṣaṇāttadakhilaṃ yanmāyayā mōhitaḥ
kāmākṣīmatichitrachārucharitāṃ vandē mahēśapriyām ॥ 4 ॥

sūkṣmātsūkṣmatarāṃ sulakṣitatanuṃ kṣāntākṣarairlakṣitāṃ
vīkṣāśikṣitarākṣasāṃ tribhuvanakṣēmaṅkarīmakṣayām ।
sākṣāllakṣaṇalakṣitākṣaramayīṃ dākṣāyaṇīṃ sākṣiṇīṃ
kāmākṣīṃ śubhalakṣaṇaiḥ sulalitāṃ vandē mahēśapriyām ॥ 5 ॥

ōṅkārāṅgaṇadīpikāmupaniṣatprāsādapārāvatīṃ
āmnāyāmbudhichandrikāmaghatamaḥpradhvaṃsahaṃsaprabhām ।
kāñchīpaṭṭaṇapañjarāntaraśukīṃ kāruṇyakallōlinīṃ
kāmākṣīṃ śivakāmarājamahiṣīṃ vandē mahēśapriyām ॥ 6 ॥

hrīṅkārātmakavarṇamātrapaṭhanādaindrīṃ śriyaṃ tanvatīṃ
chinmātrāṃ bhuvanēśvarīmanudinaṃ bhikṣāpradānakṣamām ।
viśvāghaughanivāriṇīṃ vimalinīṃ viśvambharāṃ mātṛkāṃ
kāmākṣīṃ paripūrṇachandravadanāṃ vandē mahēśapriyām ॥ 7 ॥

vāgdēvīti cha yāṃ vadanti munayaḥ kṣīrābdhikanyēti cha
kṣōṇībhṛttanayēti cha śrutigirō yāṃ āmananti sphuṭam ।
ēkānēkaphalapradāṃ bahuvidhā''kārāstanūstanvatīṃ
kāmākṣīṃ sakalārtibhañjanaparāṃ vandē mahēśapriyām ॥ 8 ॥

māyāmādimakāraṇaṃ trijagatāmārādhitāṅghridvayāṃ
ānandāmṛtavārirāśinilayāṃ vidyāṃ vipaśchiddhiyām ।
māyāmānuṣarūpiṇīṃ maṇilasanmadhyāṃ mahāmātṛkāṃ
kāmākṣīṃ karirājamandagamanāṃ vandē mahēśapriyām ॥ 9 ॥

kāntā kāmadughā karīndragamanā kāmārivāmāṅkagā
kalyāṇī kalitāvatārasubhagā kastūrikācharchitā
kampātīrarasālamūlanilayā kāruṇyakallōlinī
kalyāṇāni karōtu mē bhagavatī kāñchīpurīdēvatā ॥ 10 ॥

iti śrī kāmākṣī stōtram ।




Browse Related Categories: