ajānantō yānti kṣayamavaśamanyōnyakalahai-
-ramī māyāgranthau tava pariluṭhantaḥ samayinaḥ ।
jaganmātarjanmajvarabhayatamaḥ kaumudi vayaṃ
namastē kurvāṇāḥ śaraṇamupayāmō bhagavatīm ॥ 1 ॥
vachastarkāgamyasvarasaparamānandavibhava-
-prabōdhākārāya dyutitulitanīlōtpalaruchē ।
śivādyārādhyāya stanabharavinamrāya satataṃ
namastasmai kasmaichana bhavatu mugdhāya mahasē ॥ 2 ॥
anādyantābhēdapraṇayarasikāpi praṇayinī
śivasyāsīryattvaṃ pariṇayavidhau dēvi gṛhiṇī ।
savitrī bhūtānāmapi yadudabhūḥ śailatanayā
tadētatsaṃsārapraṇayanamahānāṭakamukham ॥ 3 ॥
bruvantyēkē tattvaṃ bhagavati sadanyē vidurasa-
-tparē mātaḥ prāhustava sadasadanyē sukavayaḥ ।
parē naitatsarvaṃ samabhidadhatē dēvi sudhiya-
-stadētattvanmāyāvilasitamaśēṣaṃ nanu śivē ॥ 4 ॥
luṭhadguñjāhārastanabharanamanmadhyalatikā-
-mudañchaddharmāmbhaḥ kaṇaguṇitavaktrāmbujarucham ।
śivaṃ pārthatrāṇapravaṇamṛgayākāraguṇitaṃ
śivāmanvagyāntīṃ śaraṇamahamanvēmi śabarīm ॥ 5 ॥
mithaḥ kēśākēśiprathananidhanāstarkaghaṭanāḥ
bahuśraddhābhaktipraṇativiṣayāḥ śāstravidhayaḥ ।
prasīda pratyakṣībhava girisutē dēhi śaraṇaṃ
nirālambaṃ chētaḥ pariluṭhati pāriplavamidam ॥ 6 ॥
śunāṃ vā vahnērvā khagapariṣadō vā yadaśanaṃ
kadā kēna kvēti kvachidapi na kaśchitkalayati ।
amuṣminviśvāsaṃ vijahihi mamāhnāya vapuṣi
prapadyēthāśchētaḥ sakalajananīmēva śaraṇam ॥ 7 ॥
taṭitkōṭijyōtirdyutidalitaṣaḍgranthigahanaṃ
praviṣṭaṃ svādhāraṃ punarapi sudhāvṛṣṭivapuṣā ।
kimapyaṣṭāviṃśatkiraṇasakalībhūtamaniśaṃ
bhajē dhāma śyāmaṃ kuchabharanataṃ barbarakacham ॥ 8 ॥
chatuṣpatrāntaḥ ṣaḍdalapuṭabhagāntastrivalaya-
-sphuradvidyudvahnidyumaṇiniyutābhadyutilatē ।
ṣaḍaśraṃ bhittvādau daśadalamatha dvādaśadalaṃ
kalāśraṃ cha dvyaśraṃ gatavati namastē girisutē ॥ 9 ॥
kulaṃ kēchitprāhurvapurakulamanyē tava budhāḥ
parē tatsambhēdaṃ samabhidadhatē kaulamaparē ।
chaturṇāmapyēṣāmupari kimapi prāhuraparē
mahāmāyē tattvaṃ tava kathamamī niśchinumahē ॥ 10 ॥
ṣaḍadhvāraṇyānīṃ pralayaravikōṭipratiruchā
ruchā bhasmīkṛtya svapadakamalaprahvaśirasām ।
vitanvānaḥ śaivaṃ kimapi vapurindīvararuchiḥ
kuchābhyāmānamrastava puruṣakārō vijayatē ॥ 11 ॥
prakāśānandābhyāmaviditacharīṃ madhyapadavīṃ
praviśyaitaddvandvaṃ raviśaśisamākhyaṃ kabalayan ।
prapadyōrdhvaṃ nādaṃ layadahanabhasmīkṛtakulaḥ
prasādāttē jantuḥ śivamakulamamba praviśati ॥ 12 ॥
manuṣyāstiryañchō maruta iti lōkatrayamidaṃ
bhavāmbhōdhau magnaṃ triguṇalaharīkōṭiluṭhitam ।
kaṭākṣaśchēdyatra kvachana tava mātaḥ karuṇayā
śarīrī sadyō'yaṃ vrajati paramānandatanutām ॥ 13 ॥
priyaṅguśyāmāṅgīmaruṇataravāsaṃ kisalayāṃ
samunmīlanmuktāphalavahalanēpathyasubhagām ।
stanadvandvasphārastabakanamitāṃ kalpalatikāṃ
sakṛddhyāyantastvāṃ dadhati śivachintāmaṇipadam ॥ 14 ॥
ṣaḍādhārāvartairaparimitamantrōrmipaṭalaiḥ
lasanmudrāphēnairbahuvidhalasaddaivatajhaṣaiḥ ।
kramasrōtōbhistvaṃ vahasi paranādāmṛtanadī
bhavāni pratyagrā śivachidamṛtābdhipraṇayinī ॥ 15 ॥
mahīpāthōvahniśvasanaviyadātmēnduravibhi-
-rvapurbhigrastāśairapi tava kiyānamba mahimā ।
amūnyālōkyantē bhagavati na kutrāpyaṇutamā-
-mavasthāṃ prāptāni tvayi tu paramavyōmavapuṣi ॥ 16 ॥
kalāmājñāṃ prajñāṃ samayamanubhūtiṃ samarasaṃ
guruṃ pāramparyaṃ vinayamupadēśaṃ śivapadam ।
pramāṇaṃ nirvāṇaṃ prakṛtimabhibhūtiṃ paraguhāṃ
vidhiṃ vidyāmāhuḥ sakalajananīmēva munayaḥ ॥ 17 ॥
pralīnē śabdaughē tadanu viratē binduvibhavē
tatastattvē chāṣṭadhvanibhiranapāyinyadhigatē ।
śritē śāktē parvaṇyanukalitachinmātra gahanāṃ
svasaṃvittiṃ yōgī rasayati śivākhyāṃ bhagavatīm ॥ 18 ॥
parānandākārāṃ niravadhiśivaiśvaryavapuṣaṃ
nirākārāṃ jñānaprakṛtimaparichChinnakaruṇām ।
savitrīṃ lōkānāṃ niratiśayadhāmāspadapadāṃ
bhavō vā mōkṣō vā bhavatu bhavatīmēva bhajatām ॥ 19 ॥
jagatkāyē kṛtvā tadapi hṛdayē tachcha puruṣē
pumāṃsaṃ bindusthaṃ tadapi viyadākhyē cha gahanē ।
tadētadjñānākhyē tadapi paramānandagahanē
mahāvyōmākārē tvadanubhavaśīlō vijayatē ॥ 20 ॥
vidhē vēdyē vidyē vividhasamayē vēdagulikē
vichitrē viśvādyē vinayasulabhē vēdajanani ।
śivajñē śūlasthē śivapadavadānyē śivanidhē
śivē mātarmahyaṃ tvayi vitara bhaktiṃ nirupamām ॥ 21 ॥
vidhērmuṇḍaṃ hṛtvā yadakuruta pātraṃ karatalē
hariṃ śūlaprōtaṃ yadagamayadaṃsābharaṇatām ।
alañchakrē kaṇṭhaṃ yadapi garalēnāmba giriśaḥ
śivasthāyāḥ śaktēstadidamakhilaṃ tē vilasitam ॥ 22 ॥
viriñchyākhyā mātaḥ sṛjasi harisañjñā tvamavasi
trilōkīṃ rudrākhyā harasi vidadhāsīśvaradaśām ।
bhavantī nādākhyā viharasi cha pāśaughadalanī
tvamēvaikā'nēkā bhavasi kṛtibhēdairgirisutē ॥ 23 ॥
munīnāṃ chētōbhiḥ pramṛditakaṣāyairapi manā-
-gaśakyaṃ saṃspraṣṭuṃ chakitachakitairamba satatam ।
śrutīnāṃ mūrdhānaḥ prakṛtikaṭhināḥ kōmalatarē
kathaṃ tē vindantē padakisalayē pārvati padam ॥ 24 ॥
taṭidvallīṃ nityāmamṛtasaritaṃ pārarahitāṃ
malōttīrṇāṃ jyōtsnāṃ prakṛtimaguṇagranthigahanām ।
girāṃ dūrāṃ vidyāmavinatakuchāṃ viśvajananī-
-maparyantāṃ lakṣmīmabhidadhati santō bhagavatīm ॥ 25 ॥
śarīraṃ kṣityambhaḥ prabhṛtirachitaṃ kēvalamachit
sukhaṃ duḥkhaṃ chāyaṃ kalayati pumāṃśchētana iti ।
sphuṭaṃ jānānō'pi prabhavati na dēhī rahayituṃ
śarīrāhaṅkāraṃ tava samayabāhyō girisutē ॥ 26 ॥
pitā mātā bhrātā suhṛdanucharaḥ sadma gṛhiṇī
vapuḥ kṣētraṃ mitraṃ dhanamapi yadā māṃ vijahati ।
tadā mē bhindānā sapadi bhayamōhāndhatamasaṃ
mahājyōtsnē mātarbhava karuṇayā sannidhikarī ॥ 27 ॥
sutā dakṣasyādau kila sakalamātastvamudabhūḥ
sadōṣaṃ taṃ hitvā tadanu girirājasya duhitā ।
anādyantā śambhōrapṛthagapi śaktirbhagavatī
vivāhājjāyāsītyahaha charitaṃ vētti tava kaḥ ॥ 28 ॥
kaṇāstvaddīptīnāṃ raviśaśikṛśānuprabhṛtayaḥ
paraṃ brahma kṣudraṃ tava niyatamānandakaṇikā ।
śivādi kṣityantaṃ trivalayatanōḥ sarvamudarē
tavāstē bhaktasya sphurasi hṛdi chitraṃ bhagavati ॥ 29 ॥
puraḥ paśchādantarbahiraparimēyaṃ parimitaṃ
paraṃ sthūlaṃ sūkṣmaṃ sakalamakulaṃ guhyamaguham ।
davīyō nēdīyaḥ sadasaditi viśvaṃ bhagavatī
sadā paśyantyākhyāṃ vahasi bhuvanakṣōbhajananīm ॥ 30 ॥
praviśya tvanmārgaṃ sahajadayayā dēśikadṛśā
ṣaḍadhvadhvāntaughachChiduragaṇanātītakaruṇām ।
parāmājñākārāṃ sapadi śivayantīṃ śivatanuṃ
svamātmānaṃ dhanyāśchiramupalabhantē bhagavatīm ॥ 31 ॥
mayūkhāḥ pūṣṇīva jvalana iva taddīptikaṇikāḥ
payōdhau kallōlāḥ pratihatamahimnīva pṛṣataḥ ।
udētyōdētyāmba tvayi saha nijaiḥ sāttvikaguṇai-
-rbhajantē tattvaughāḥ praśamamanukalpaṃ paravaśāḥ ॥ 32 ॥
vidhurviṣṇurbrahmā prakṛtiraṇurātmā dinakaraḥ
svabhāvō jainēndraḥ sugatamunirākāśamalinaḥ ।
śivaḥ śaktiśchēti śrutiviṣayatāṃ tāmupagatāṃ
vikalpairēbhistvāmabhidadhati santō bhagavatīm ॥ 33 ॥
śivastvaṃ śaktistvaṃ tvamasi samayā tvaṃ samayinī
tvamātmā tvaṃ dīkṣā tvamayamaṇimādirguṇagaṇaḥ ।
avidyā tvaṃ vidyā tvamasi nikhilaṃ tvaṃ kimaparaṃ
pṛthaktattvaṃ tvattō bhagavati na vīkṣāmaha imē ॥ 34 ॥
tvayāsau jānītē rachayati bhavatyaiva satataṃ
tvayaivēchChatyamba tvamasi nikhilā yasya tanavaḥ ।
jagatsāmyaṃ śambhōrvahasi paramavyōmavapuṣaḥ
tathāpyardhaṃ bhūtvā viharasi śivasyēti kimidam ॥ 35 ॥
asaṅkhyaiḥ prāchīnairjanani jananaiḥ karmavilayā-
-tsakṛjjanmanyantē guruvapuṣamāsādya giriśam ।
avāpyājñāṃ śaivīṃ śivatanumapi tvāṃ viditavā-
-nnayēyaṃ tvatpūjāstutivirachanēnaiva divasān ॥ 36 ॥
yatṣaṭpatraṃ kamalamuditaṃ tasya yā karṇikākhyā
yōnistasyāḥ prathitamudarē yattadōṅkārapīṭham ।
tasyāpyantaḥ kuchabharanatāṃ kuṇḍalīti prasiddhāṃ
śyāmākārāṃ sakalajananīṃ santataṃ bhāvayāmi ॥ 37 ॥
bhuvi payasi kṛśānau mārutē khē śaśāṅkē
savitari yajamānē'pyaṣṭadhā śaktirēkā ।
vahasi kuchabharābhyāṃ yāvanamrāpi viśvaṃ
sakalajanani sā tvaṃ pāhi māmityavāchyam ॥ 38 ॥
iti śrīkāḻidāsa virachita pañchastavyāṃ pañchamaḥ sakalajananīstavaḥ ।