View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Devi Aparadha Kshamapana Stotram

na mantraṃ nō yantraṃ tadapi cha na jānē stutimahō
na chāhvānaṃ dhyānaṃ tadapi cha na jānē stutikathāḥ ।
na jānē mudrāstē tadapi cha na jānē vilapanaṃ
paraṃ jānē mātastvadanusaraṇaṃ klēśaharaṇam ॥ 1 ॥

vidhērajñānēna draviṇavirahēṇālasatayā
vidhēyāśakyatvāttava charaṇayōryā chyutirabhūt ।
tadētat kṣantavyaṃ janani sakalōddhāriṇi śivē
kuputrō jāyēta kvachidapi kumātā na bhavati ॥ 2 ॥

pṛthivyāṃ putrāstē janani bahavaḥ santi saralāḥ
paraṃ tēṣāṃ madhyē viralataralō'haṃ tava sutaḥ ।
madīyō'yaṃ tyāgaḥ samuchitamidaṃ nō tava śivē
kuputrō jāyēta kvachidapi kumātā na bhavati ॥ 3 ॥

jaganmātarmātastava charaṇasēvā na rachitā
na vā dattaṃ dēvi draviṇamapi bhūyastava mayā ।
tathāpi tvaṃ snēhaṃ mayi nirupamaṃ yatprakuruṣē
kuputrō jāyēta kvachidapi kumātā na bhavati ॥ 4 ॥

parityaktā dēvānvividhavidhisēvākulatayā
mayā pañchāśītēradhikamapanītē tu vayasi ।
idānīṃ chēnmātastava yadi kṛpā nāpi bhavitā
nirālambō lambōdarajanani kaṃ yāmi śaraṇam ॥ 5 ॥

śvapākō jalpākō bhavati madhupākōpamagirā
nirātaṅkō raṅkō viharati chiraṃ kōṭikanakaiḥ ।
tavāparṇē karṇē viśati manuvarṇē phalamidaṃ
janaḥ kō jānītē janani japanīyaṃ japavidhau ॥ 6 ॥

chitābhasmālēpō garaḻamaśanaṃ dikpaṭadharō
jaṭādhārī kaṇṭhē bhujagapatihārī paśupatiḥ ।
kapālī bhūtēśō bhajati jagadīśaikapadavīṃ
bhavānī tvatpāṇigrahaṇaparipāṭī phalamidam ॥ 7 ॥

na mōkṣasyākāṅkṣā na cha vibhavavāñChāpi cha na mē
na vijñānāpēkṣā śaśimukhi sukhēchChāpi na punaḥ ।
atastvāṃ saṃyāchē janani jananaṃ yātu mama vai
mṛḍānī rudrāṇī śiva śiva bhavānīti japataḥ ॥ 8 ॥

nārādhitāsi vidhinā vividhōpachāraiḥ
kiṃ rūkṣachintanaparairna kṛtaṃ vachōbhiḥ ।
śyāmē tvamēva yadi kiñchana mayyanāthē
dhatsē kṛpāmuchitamamba paraṃ tavaiva ॥ 9 ॥

āpatsu magnaḥ smaraṇaṃ tvadīyaṃ
karōmi durgē karuṇārṇavē śivē ।
naitachChaṭhatvaṃ mama bhāvayēthāḥ
kṣudhātṛṣārtāḥ jananīṃ smaranti ॥ 10 ॥

jagadamba vichitramatra kiṃ
paripūrṇā karuṇāsti chēnmayi ।
aparādhaparamparāvṛtaṃ
na hi mātā samupēkṣatē sutam ॥ 11 ॥

matsamaḥ pātakī nāsti pāpaghnī tvatsamā na hi ।
ēvaṃ jñātvā mahādēvī yathā yōgyaṃ tathā kuru ॥ 12 ॥

iti śrīmachChaṅkarāchārya virachitaṃ dēvyaparādhakṣamāpaṇa stōtram ।




Browse Related Categories: