dhyānam
umākāntē ramākāntē ēṣāmāsī-nmatissamā ।
namāmi dīkṣitēndrāṃ stān nayaṣaṭka-viśāradām ॥
vēdhōharīśvarastutyāṃ vihartrīṃ vindhyabhūdharē ।
haraprāṇēśvarīṃ vandē hantrīṃ vibudhavidviṣām ॥ 1 ॥
abhyarthanēna sarasīruhasambhavasya
tyaktvōditā bhagavadakṣipidhānalīlām ।
viśvēśvarī vipadapākaraṇē purastāt
mātā mamāstu madhukaiṭabhayōrnihantrī ॥ 2 ॥
prāṅnirjarēṣu nihatairnijaśaktilēśaiḥ
ēkībhavadbhiruditā'khilalōkaguptyai ।
sampannaśastranikarā cha tadāyudhasthaiḥ
mātā mamāstu mahiṣāntakarī purastāt ॥ 3 ॥
prālēyaśailatanayā tanukāntisampat
kōśōditā kuvalayachChavichārudēhā ।
nārāyaṇī namadabhīpsitakalpavallī
suprītimāvahatu śumbhaniśumbhahantrī ॥ 4 ॥
viśvēśvarīti mahiṣāntakarīti yasyāḥ
nārāyaṇītyapi cha nāmabhiraṅkitāni ।
sūktāni paṅkajabhuvā cha surarṣibhiścha
dṛṣṭāni pāvakamukhaiścha śivāṃ bhajē tām ॥ 5 ॥
utpattidaityahananastavanātmakāni
saṃrakṣakāṇyakhilabhūtahitāya yasyāḥ ।
sūktānyaśēṣanigamāntavidaḥ paṭhanti
tāṃ viśvamātaramajasramabhiṣṭavīmi ॥ 6 ॥
yē vaiprachittapunarutthitaśumbhamukhyaiḥ
durbhikṣaghōrasamayēna cha kāritāsu ।
āviṣkṛtāstrijagadārtiṣu rūpabhēdāḥ
tairambikā samabhirakṣatu māṃ vipadbhyaḥ ॥ 7 ॥
sūktaṃ yadīyamaravindabhavādi dṛṣṭaṃ
āvartya dēvyanupadaṃ surathaḥ samādhiḥ ।
dvāvapyavāpaturabhīṣṭamananyalabhyaṃ
tāmādidēvataruṇīṃ praṇamāmi mūrdhnā ॥ 8 ॥
māhiṣmatītanubhavaṃ cha ruruṃ cha hantuṃ
āviṣkṛtairnijarasādavatārabhēdaiḥ ।
aṣṭādaśāhatanavāhatakōṭisaṅkhyaiḥ
ambā sadā samabhirakṣatu māṃ vipadbhyaḥ ॥ 9 ॥
ētachcharitramakhilaṃ likhitaṃ hi yasyāḥ
sampūjitaṃ sadana ēva nivēśitaṃ vā ।
durgaṃ cha tārayati dustaramapyaśēṣaṃ
śrēyaḥ prayachChati cha sarvamumāṃ bhajē tām ॥ 10 ॥
yatpūjanastutinamaskṛtibhirbhavanti
prītāḥ pitāmaharamēśaharāstrayō'pi ।
tēṣāmapi svakaguṇairdadatī vapūṃṣi
tāmīśvarasya taruṇīṃ śaraṇaṃ prapadyē ॥ 11 ॥
kāntāramadhyadṛḍhalagnatayā'vasannāḥ
magnāścha vāridhijalē ripubhiścha ruddhāḥ ।
yasyāḥ prapadya charaṇau vipadastaranti
sā mē sadā'stu hṛdi sarvajagatsavitrī ॥ 12 ॥
bandhē vadhē mahati mṛtyubhayē prasaktē
vittakṣayē cha vividhē ya mahōpatāpē ।
yatpādapūjanamiha pratikāramāhuḥ
sā mē samastajananī śaraṇaṃ bhavānī ॥ 13 ॥
bāṇāsuraprahitapannagabandhamōkṣaḥ
tadbāhudarpadalanāduṣayā cha yōgaḥ ।
prādyumninā drutamalabhyata yatprasādāt
sā mē śivā sakalamapyaśubhaṃ kṣiṇōtu ॥ 14 ॥
pāpaḥ pulastyatanayaḥ punarutthitō māṃ
adyāpi hartumayamāgata ityudītam ।
yatsēvanēna bhayamindirayā'vadhūtaṃ
tāmādidēvataruṇīṃ śaraṇaṃ gatō'smi ॥ 15 ॥
yaddhyānajaṃ sukhamavāpyamanantapuṇyaiḥ
sākṣāttamachyuta parigrahamāśvavāpuḥ ।
gōpāṅganāḥ kila yadarchanapuṇyamātrāḥ
sā mē sadā bhagavatī bhavatu prasannā ॥ 16 ॥
rātriṃ prapadya iti mantravidaḥ prapannān
udbōdhya mṛtyuvadhimanyaphalaiḥ pralōbhya ।
buddhvā cha tadvimukhatāṃ pratanaṃ nayantīṃ
ākāśamādijananīṃ jagatāṃ bhajē tām ॥ 17 ॥
dēśakālēṣu duṣṭēṣu durgāchandrakalāstutiḥ ।
sandhyayōranusandhēyā sarvāpadvinivṛttayē ॥ 18 ॥
iti śrīmadapayyadīkṣitavirachitā durgāchandrakaḻāstutiḥ ॥