View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Durga Chandrakala Stuti

dhyānam
umākāntē ramākāntē ēṣāmāsī-nmatissamā ।
namāmi dīkṣitēndrāṃ stān nayaṣaṭka-viśāradām ॥

vēdhōharīśvarastutyāṃ vihartrīṃ vindhyabhūdharē ।
haraprāṇēśvarīṃ vandē hantrīṃ vibudhavidviṣām ॥ 1 ॥

abhyarthanēna sarasīruhasambhavasya
tyaktvōditā bhagavadakṣipidhānalīlām ।
viśvēśvarī vipadapākaraṇē purastāt
mātā mamāstu madhukaiṭabhayōrnihantrī ॥ 2 ॥

prāṅnirjarēṣu nihatairnijaśaktilēśaiḥ
ēkībhavadbhiruditā'khilalōkaguptyai ।
sampannaśastranikarā cha tadāyudhasthaiḥ
mātā mamāstu mahiṣāntakarī purastāt ॥ 3 ॥

prālēyaśailatanayā tanukāntisampat
kōśōditā kuvalayachChavichārudēhā ।
nārāyaṇī namadabhīpsitakalpavallī
suprītimāvahatu śumbhaniśumbhahantrī ॥ 4 ॥

viśvēśvarīti mahiṣāntakarīti yasyāḥ
nārāyaṇītyapi cha nāmabhiraṅkitāni ।
sūktāni paṅkajabhuvā cha surarṣibhiścha
dṛṣṭāni pāvakamukhaiścha śivāṃ bhajē tām ॥ 5 ॥

utpattidaityahananastavanātmakāni
saṃrakṣakāṇyakhilabhūtahitāya yasyāḥ ।
sūktānyaśēṣanigamāntavidaḥ paṭhanti
tāṃ viśvamātaramajasramabhiṣṭavīmi ॥ 6 ॥

yē vaiprachittapunarutthitaśumbhamukhyaiḥ
durbhikṣaghōrasamayēna cha kāritāsu ।
āviṣkṛtāstrijagadārtiṣu rūpabhēdāḥ
tairambikā samabhirakṣatu māṃ vipadbhyaḥ ॥ 7 ॥

sūktaṃ yadīyamaravindabhavādi dṛṣṭaṃ
āvartya dēvyanupadaṃ surathaḥ samādhiḥ ।
dvāvapyavāpaturabhīṣṭamananyalabhyaṃ
tāmādidēvataruṇīṃ praṇamāmi mūrdhnā ॥ 8 ॥

māhiṣmatītanubhavaṃ cha ruruṃ cha hantuṃ
āviṣkṛtairnijarasādavatārabhēdaiḥ ।
aṣṭādaśāhatanavāhatakōṭisaṅkhyaiḥ
ambā sadā samabhirakṣatu māṃ vipadbhyaḥ ॥ 9 ॥

ētachcharitramakhilaṃ likhitaṃ hi yasyāḥ
sampūjitaṃ sadana ēva nivēśitaṃ vā ।
durgaṃ cha tārayati dustaramapyaśēṣaṃ
śrēyaḥ prayachChati cha sarvamumāṃ bhajē tām ॥ 10 ॥

yatpūjanastutinamaskṛtibhirbhavanti
prītāḥ pitāmaharamēśaharāstrayō'pi ।
tēṣāmapi svakaguṇairdadatī vapūṃṣi
tāmīśvarasya taruṇīṃ śaraṇaṃ prapadyē ॥ 11 ॥

kāntāramadhyadṛḍhalagnatayā'vasannāḥ
magnāścha vāridhijalē ripubhiścha ruddhāḥ ।
yasyāḥ prapadya charaṇau vipadastaranti
sā mē sadā'stu hṛdi sarvajagatsavitrī ॥ 12 ॥

bandhē vadhē mahati mṛtyubhayē prasaktē
vittakṣayē cha vividhē ya mahōpatāpē ।
yatpādapūjanamiha pratikāramāhuḥ
sā mē samastajananī śaraṇaṃ bhavānī ॥ 13 ॥

bāṇāsuraprahitapannagabandhamōkṣaḥ
tadbāhudarpadalanāduṣayā cha yōgaḥ ।
prādyumninā drutamalabhyata yatprasādāt
sā mē śivā sakalamapyaśubhaṃ kṣiṇōtu ॥ 14 ॥

pāpaḥ pulastyatanayaḥ punarutthitō māṃ
adyāpi hartumayamāgata ityudītam ।
yatsēvanēna bhayamindirayā'vadhūtaṃ
tāmādidēvataruṇīṃ śaraṇaṃ gatō'smi ॥ 15 ॥

yaddhyānajaṃ sukhamavāpyamanantapuṇyaiḥ
sākṣāttamachyuta parigrahamāśvavāpuḥ ।
gōpāṅganāḥ kila yadarchanapuṇyamātrāḥ
sā mē sadā bhagavatī bhavatu prasannā ॥ 16 ॥

rātriṃ prapadya iti mantravidaḥ prapannān
udbōdhya mṛtyuvadhimanyaphalaiḥ pralōbhya ।
buddhvā cha tadvimukhatāṃ pratanaṃ nayantīṃ
ākāśamādijananīṃ jagatāṃ bhajē tām ॥ 17 ॥

dēśakālēṣu duṣṭēṣu durgāchandrakalāstutiḥ ।
sandhyayōranusandhēyā sarvāpadvinivṛttayē ॥ 18 ॥

iti śrīmadapayyadīkṣitavirachitā durgāchandrakaḻāstutiḥ ॥




Browse Related Categories: