View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Kali Chalisa

dōhā
jayakālī kalimalaharaṇa, mahimā agama apāra ।
mahiṣa mardinī kālikā , dēhu abhaya apāra ॥

ari mada māna miṭāvana hārī ।
muṇḍamāla gala sōhata pyārī ॥

aṣṭabhujī sukhadāyaka mātā ।
duṣṭadalana jaga mēṃ vikhyātā ॥

bhāla viśāla mukuṭa ChaviChājai ।
kara mēṃ śīśa śatru kā sājai ॥

dūjē hātha liē madhu pyālā ।
hātha tīsarē sōhata bhālā ॥

chauthē khappara khaḍga kara pāñchē ।
Chaṭhē triśūlaśatru bala jāñchē ॥

saptama karadamakata asi pyārī ।
śōbhā adbhuta māta tumhārī ॥

aṣṭama kara bhaktana vara dātā ।
jaga manaharaṇa rūpa yē mātā ॥

bhaktana mēṃ anurakta bhavānī ।
niśadina raṭēṃṝṣī-muni jñānī ॥

mahaśakti ati prabala punītā ।
tū hī kālī tū hī sītā ॥

patita tāriṇī hē jaga pālaka ।
kalyāṇī pāpīkula ghālaka ॥

śēṣa surēśa na pāvata pārā ।
gaurī rūpa dharyō ika bārā ॥

tuma samāna dātā nahiṃ dūjā ।
vidhivata karēṃ bhaktajana pūjā ॥

rūpa bhayaṅkara jaba tuma dhārā ।
duṣṭadalana kīnhēhu saṃhārā ॥

nāma anēkana māta tumhārē ।
bhaktajanōṃ kē saṅkaṭa ṭārē ॥

kali kē kaṣṭa kalēśana haranī ।
bhava bhaya mōchana maṅgala karanī ॥

mahimā agama vēda yaśa gāvaim ।
nārada śārada pāra na pāvaim ॥

bhū para bhāra baḍhyau jaba bhārī ।
taba taba tuma prakaṭīṃ mahatārī ॥

ādi anādi abhaya varadātā ।
viśvavidita bhava saṅkaṭa trātā ॥

kusamaya nāma tumhārau līnhā ।
usakō sadā abhaya vara dīnhā ॥

dhyāna dharēṃ śruti śēṣa surēśā ।
kāla rūpa lakhi tumarō bhēṣā ॥

kaluā bhaiṃrōṃ saṅga tumhārē ।
ari hita rūpa bhayānaka dhārē ॥

sēvaka lāṅgura rahata agārī ।
chausaṭha jōgana ājñākārī ॥

trētā mēṃ raghuvara hita āī ।
daśakandhara kī saina nasāī ॥

khēlā raṇa kā khēla nirālā ।
bharā māṃsa-majjā sē pyālā ॥

raudra rūpa lakhi dānava bhāgē ।
kiyau gavana bhavana nija tyāgē ॥

taba aisau tāmasa chaḍha़ āyō ।
svajana vijana kō bhēda bhulāyō ॥

yē bālaka lakhi śaṅkara āē ।
rāha rōka charanana mēṃ dhāē ॥

taba mukha jībha nikara jō āī ।
yahī rūpa prachalita hai māī ॥

bāḍhyō mahiṣāsura mada bhārī ।
pīḍa़ita kiē sakala nara-nārī ॥

karūṇa pukāra sunī bhaktana kī ।
pīra miṭāvana hita jana-jana kī ॥

taba pragaṭī nija saina samētā ।
nāma paḍa़ā māṃ mahiṣa vijētā ॥

śumbha niśumbha hanē Chana māhīm ।
tuma sama jaga dūsara kau nāhīm ॥

māna mathanahārī khala dala kē ।
sadā sahāyaka bhakta vikala kē ॥

dīna vihīna karaiṃ nita sēvā ।
pāvaiṃ manavāñChita phala mēvā ॥

saṅkaṭa mēṃ jō sumirana karahīm ।
unakē kaṣṭa mātu tuma harahīm ॥

prēma sahita jō kīratigāvaim ।
bhava bandhana sōṃ muktī pāvaim ॥

kālī chālīsā jō paḍha़hīm ।
svargalōka binu bandhana chaḍha़hīm ॥

dayā dṛṣṭi hērau jagadambā ।
kēhi kāraṇamāṃ kiyau vilambā ॥

karahu mātu bhaktana rakhavālī ।
jayati jayati kālī kaṅkālī ॥

sēvaka dīna anātha anārī।
bhaktibhāva yuti śaraṇa tumhārī ॥

dōhā
prēma sahita jō karē, kālī chālīsā pāṭha ।
tinakī pūrana kāmanā, hōya sakala jaga ṭhāṭha ॥




Browse Related Categories: