View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Krishna Kruta Durga Stotram

śrīkṛṣṇa uvācha ।
tvamēva sarvajananī mūlaprakṛtirīśvarī ।
tvamēvādyā sṛṣṭividhau svēchChayā triguṇātmikā ॥ 1 ॥

kāryārthē saguṇā tvaṃ cha vastutō nirguṇā svayam ।
parabrahmasvarūpā tvaṃ satyā nityā sanātanī ॥ 2 ॥

tējaḥ svarūpā paramā bhaktānugravigrahā ।
sarvasvarūpā sarvēśā sarvādhārā parātparā ॥ 3 ॥

sarvabījasvarūpā cha sarvapūjyā nirāśrayā ।
sarvajñā sarvatōbhadrā sarvamaṅgaḻamaṅgaḻā ॥ 4 ॥

sarvabuddhisvarūpā cha sarvaśaktisvarūpiṇī ।
sarvajñānapradā dēvī sarvajñā sarvabhāvinī ॥ 5 ॥

tvaṃ svāhā dēvadānē cha pitṛdānē svadhā svayam ।
dakṣiṇā sarvadānē cha sarvaśaktisvarūpiṇī ॥ 6 ॥

nidrā tvaṃ cha dayā tvaṃ cha tṛṣṇā tvaṃ chātmanaḥ priyā ।
kṣut kṣāntiḥ śāntirīśā cha kāntistuṣṭiścha śāśvatī ॥ 7 ॥

śraddhā puṣṭiścha tandrā cha lajjā śōbhā dayā tathā ।
satāṃ sampatsvarūpā śrīrvipattirasatāmiha ॥ 8 ॥

prītirūpā puṇyavatāṃ pāpināṃ kalahāṅkurā ।
śaśvatkarmamayī śaktiḥ sarvadā sarvajīvinām ॥ 9 ॥

dēvēbhyaḥ svapadō dātrī dhāturdhātrī kṛpāmayī ।
hitāya sarvadēvānāṃ sarvāsuravināśinī ॥ 10 ॥

yōginidrā yōgarūpā yōgadātrī cha yōginām ।
siddhisvarūpā siddhānāṃ siddhidā siddhayōginī ॥ 11 ॥

māhēśvarī cha brahmāṇī viṣṇumāyā cha vaiṣṇavī ।
bhadradā bhadrakālī cha sarvalōkabhayaṅkarī ॥ 12 ॥

grāmē grāmē grāmadēvī gṛhadēvī gṛhē gṛhē ।
satāṃ kīrtiḥ pratiṣṭhā cha nindā tvamasatāṃ sadā ॥ 13 ॥

mahāyuddhē mahāmārī duṣṭasaṃhārarūpiṇī ।
rakṣāsvarūpā śiṣṭānāṃ mātēva hitakāriṇī ॥ 14 ॥

vandyā pūjyā stutā tvaṃ cha brahmādīnāṃ cha sarvadā ।
brahmaṇyarūpā viprāṇāṃ tapasyā cha tapasvinām ॥ 15 ॥

vidyā vidyāvatāṃ tvaṃ cha buddhirbuddhimatāṃ satām ।
mēdhā smṛtisvarūpā cha pratibhā pratibhāvatām ॥ 16 ॥

rājñāṃ pratāparūpā cha viśāṃ vāṇijyarūpiṇī ।
sṛṣṭau sṛṣṭisvarūpā tvaṃ rakṣārūpā cha pālanē ॥ 17 ॥

tathāntē tvaṃ mahāmārī viśvē viśvaiścha pūjitē ।
kālarātrirmahārātrirmōharātriścha mōhinī ॥ 18 ॥

duratyayā mē māyā tvaṃ yayā sammōhitaṃ jagat ।
yayā mugdhō hi vidvāṃścha mōkṣamārgaṃ na paśyati ॥ 19 ॥

ityātmanā kṛtaṃ stōtraṃ durgāyā durganāśanam ।
pūjākālē paṭhēdyō hi siddhirbhavati vāñChitā ॥ 20 ॥

iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē durgōpākhyānē ṣaṭṣaṣṭitamō'dhyāyē śrī durgā stōtram ।




Browse Related Categories: