śrīkṛṣṇa uvācha ।
tvamēva sarvajananī mūlaprakṛtirīśvarī ।
tvamēvādyā sṛṣṭividhau svēchChayā triguṇātmikā ॥ 1 ॥
kāryārthē saguṇā tvaṃ cha vastutō nirguṇā svayam ।
parabrahmasvarūpā tvaṃ satyā nityā sanātanī ॥ 2 ॥
tējaḥ svarūpā paramā bhaktānugravigrahā ।
sarvasvarūpā sarvēśā sarvādhārā parātparā ॥ 3 ॥
sarvabījasvarūpā cha sarvapūjyā nirāśrayā ।
sarvajñā sarvatōbhadrā sarvamaṅgaḻamaṅgaḻā ॥ 4 ॥
sarvabuddhisvarūpā cha sarvaśaktisvarūpiṇī ।
sarvajñānapradā dēvī sarvajñā sarvabhāvinī ॥ 5 ॥
tvaṃ svāhā dēvadānē cha pitṛdānē svadhā svayam ।
dakṣiṇā sarvadānē cha sarvaśaktisvarūpiṇī ॥ 6 ॥
nidrā tvaṃ cha dayā tvaṃ cha tṛṣṇā tvaṃ chātmanaḥ priyā ।
kṣut kṣāntiḥ śāntirīśā cha kāntistuṣṭiścha śāśvatī ॥ 7 ॥
śraddhā puṣṭiścha tandrā cha lajjā śōbhā dayā tathā ।
satāṃ sampatsvarūpā śrīrvipattirasatāmiha ॥ 8 ॥
prītirūpā puṇyavatāṃ pāpināṃ kalahāṅkurā ।
śaśvatkarmamayī śaktiḥ sarvadā sarvajīvinām ॥ 9 ॥
dēvēbhyaḥ svapadō dātrī dhāturdhātrī kṛpāmayī ।
hitāya sarvadēvānāṃ sarvāsuravināśinī ॥ 10 ॥
yōginidrā yōgarūpā yōgadātrī cha yōginām ।
siddhisvarūpā siddhānāṃ siddhidā siddhayōginī ॥ 11 ॥
māhēśvarī cha brahmāṇī viṣṇumāyā cha vaiṣṇavī ।
bhadradā bhadrakālī cha sarvalōkabhayaṅkarī ॥ 12 ॥
grāmē grāmē grāmadēvī gṛhadēvī gṛhē gṛhē ।
satāṃ kīrtiḥ pratiṣṭhā cha nindā tvamasatāṃ sadā ॥ 13 ॥
mahāyuddhē mahāmārī duṣṭasaṃhārarūpiṇī ।
rakṣāsvarūpā śiṣṭānāṃ mātēva hitakāriṇī ॥ 14 ॥
vandyā pūjyā stutā tvaṃ cha brahmādīnāṃ cha sarvadā ।
brahmaṇyarūpā viprāṇāṃ tapasyā cha tapasvinām ॥ 15 ॥
vidyā vidyāvatāṃ tvaṃ cha buddhirbuddhimatāṃ satām ।
mēdhā smṛtisvarūpā cha pratibhā pratibhāvatām ॥ 16 ॥
rājñāṃ pratāparūpā cha viśāṃ vāṇijyarūpiṇī ।
sṛṣṭau sṛṣṭisvarūpā tvaṃ rakṣārūpā cha pālanē ॥ 17 ॥
tathāntē tvaṃ mahāmārī viśvē viśvaiścha pūjitē ।
kālarātrirmahārātrirmōharātriścha mōhinī ॥ 18 ॥
duratyayā mē māyā tvaṃ yayā sammōhitaṃ jagat ।
yayā mugdhō hi vidvāṃścha mōkṣamārgaṃ na paśyati ॥ 19 ॥
ityātmanā kṛtaṃ stōtraṃ durgāyā durganāśanam ।
pūjākālē paṭhēdyō hi siddhirbhavati vāñChitā ॥ 20 ॥
iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē durgōpākhyānē ṣaṭṣaṣṭitamō'dhyāyē śrī durgā stōtram ।