ravisudhākara vahnilōchana ratnakuṇḍala bhūṣiṇī
pravimalambuga mammunēlina bhaktajana chintāmaṇī ।
avani janulaku koṅgubaṅgāraina daivaśikhāmaṇī
śivuni paṭṭapurāṇi guṇamaṇi śrīgiri bhramarāmbikā ॥ 1 ॥
kaliyugambuna mānavulakunu kalpataruvai yuṇḍavā
velayagunu śrī śikharamanduna vibhavamai vilasillavā ।
ālasimpaka bhaktavarulaku aṣṭasampada līyavā
jilugu kuṅkuma kāntirēkhala śrīgiri bhramarāmbikā ॥ 2 ॥
aṅga vaṅga kaliṅga kāśmīrāndhra dēśamulandunan
poṅguchunu varahāla koṅkaṇa puṇyabhūmula yandunan ।
raṅgugā karṇāṭa rāṭa marāṭa dēśamulandunan
śṛṅginī dēśamula velasina śrīgiri bhramarāmbikā ॥ 3 ॥
akṣayambuga kāśilōpala annapūrṇa bhavānivai
sākṣigaṇapati kanna tallivi sadguṇāvati śāmbhavī ।
mōkṣamōsageḍu kanakadurgavu mūlakāraṇa śaktivi
śikṣajētuvu ghōrabhavamula śrīgiri bhramarāmbikā ॥ 4 ॥
ugralōchana varavadhūmaṇi koppugalgina bhāminī
vigrahambula kella ghanamai velayu śōbhanakāriṇī ।
agrapīṭhamunandu velasina āgamārtha vichāriṇī
śīghramēkani varamulittuvu śrīgiri bhramarāmbikā ॥ 5 ॥
nigamagōchara nīlakuṇḍali nirmalāṅgi nirañjanī
migula chakkani puṣpakōmali mīnanētra dayānidhī ।
jagatilōna prasiddhikekkina chandramukhi sīmantinī
chiguruṭākulavaṇṭi pedavula śrīgiri bhramarāmbikā ॥ 6 ॥
sōmaśēkhara pallavādhari sundarīmaṇī dhīmaṇī
kōmalāṅgi kṛpāpayōnidhi kuṭilakuntala yōginī ।
nā manambuna pāyakuṇḍama nagakulēśuni nandinī
sīmalōna prasiddhikekkina śrīgiri bhramarāmbikā ॥ 7 ॥
bhūtanāthuni vāmabhāgamu pondugā chēkonduvā
khyātiganu śrīśailamuna vikhyātigā nelakoṇṭivā ।
pātakambula pāradrōluchu bhaktulanu chēkoṇṭivā
śvētagiripai nuṇḍi velasina śrīgiri bhramarāmbikā ॥ 8 ॥
ellavelasina nīdu bhāvamu viṣṇulōkamu nanduna
pallaviñchunu nī prabhāvamu brahmalōkamu nanduna ।
tellamuga kailāsamanduna mūḍulōkamu landuna
chellunamma trilōkavāsini śrīgiri bhramarāmbikā ॥ 9 ॥
taruṇi śrīgiri mallikārjuna daivarāyala bhāminī
karuṇatō mammēlu yeppuḍu kalpavṛkṣamu bhaṅginī ।
varusatō nī yaṣṭakambunu vrāsi chadivina vāriki
sirulanichcheda vella kālamu śrīgiri bhramarāmbikā ॥ 10 ॥