View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Bhramarambika Ashtakam

ravisudhākara vahnilōchana ratnakuṇḍala bhūṣiṇī
pravimalambuga mammunēlina bhaktajana chintāmaṇī ।
avani janulaku koṅgubaṅgāraina daivaśikhāmaṇī
śivuni paṭṭapurāṇi guṇamaṇi śrīgiri bhramarāmbikā ॥ 1 ॥

kaliyugambuna mānavulakunu kalpataruvai yuṇḍavā
velayagunu śrī śikharamanduna vibhavamai vilasillavā ।
ālasimpaka bhaktavarulaku aṣṭasampada līyavā
jilugu kuṅkuma kāntirēkhala śrīgiri bhramarāmbikā ॥ 2 ॥

aṅga vaṅga kaliṅga kāśmīrāndhra dēśamulandunan
poṅguchunu varahāla koṅkaṇa puṇyabhūmula yandunan ।
raṅgugā karṇāṭa rāṭa marāṭa dēśamulandunan
śṛṅginī dēśamula velasina śrīgiri bhramarāmbikā ॥ 3 ॥

akṣayambuga kāśilōpala annapūrṇa bhavānivai
sākṣigaṇapati kanna tallivi sadguṇāvati śāmbhavī ।
mōkṣamōsageḍu kanakadurgavu mūlakāraṇa śaktivi
śikṣajētuvu ghōrabhavamula śrīgiri bhramarāmbikā ॥ 4 ॥

ugralōchana varavadhūmaṇi koppugalgina bhāminī
vigrahambula kella ghanamai velayu śōbhanakāriṇī ।
agrapīṭhamunandu velasina āgamārtha vichāriṇī
śīghramēkani varamulittuvu śrīgiri bhramarāmbikā ॥ 5 ॥

nigamagōchara nīlakuṇḍali nirmalāṅgi nirañjanī
migula chakkani puṣpakōmali mīnanētra dayānidhī ।
jagatilōna prasiddhikekkina chandramukhi sīmantinī
chiguruṭākulavaṇṭi pedavula śrīgiri bhramarāmbikā ॥ 6 ॥

sōmaśēkhara pallavādhari sundarīmaṇī dhīmaṇī
kōmalāṅgi kṛpāpayōnidhi kuṭilakuntala yōginī ।
nā manambuna pāyakuṇḍama nagakulēśuni nandinī
sīmalōna prasiddhikekkina śrīgiri bhramarāmbikā ॥ 7 ॥

bhūtanāthuni vāmabhāgamu pondugā chēkonduvā
khyātiganu śrīśailamuna vikhyātigā nelakoṇṭivā ।
pātakambula pāradrōluchu bhaktulanu chēkoṇṭivā
śvētagiripai nuṇḍi velasina śrīgiri bhramarāmbikā ॥ 8 ॥

ellavelasina nīdu bhāvamu viṣṇulōkamu nanduna
pallaviñchunu nī prabhāvamu brahmalōkamu nanduna ।
tellamuga kailāsamanduna mūḍulōkamu landuna
chellunamma trilōkavāsini śrīgiri bhramarāmbikā ॥ 9 ॥

taruṇi śrīgiri mallikārjuna daivarāyala bhāminī
karuṇatō mammēlu yeppuḍu kalpavṛkṣamu bhaṅginī ।
varusatō nī yaṣṭakambunu vrāsi chadivina vāriki
sirulanichcheda vella kālamu śrīgiri bhramarāmbikā ॥ 10 ॥




Browse Related Categories: