View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vishvambhari Stuti

viśvambharī akhila viśva tanī janētā
vidyā dharī vadanamā vasajō vidhātā
durbuddhinē dūra karī sadabuddhi āpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 1 ॥

bhūlō paḍayī bhavaranē bhaṭakū bhavānī
sūjhē nahīṃ lagira kōī diśā javānī
bhāsē bhayaṅkara vālī mana nā utāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 2 ॥

ā raṅkanē ugarāvā nathī kōī ārō
janmāṇḍa Chū jananī hu grahī bāla tārō
nā śu sunō bhagavatī śiśu nā vilāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 3 ॥

māvō karma janmā kathanī karatā vichārū
ā sruṣṭimā tuja vinā nathī kōī mārū
kōnē kahū kathana yōga tanō balāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 4 ॥

hūvō kāma krōdha mada mōha thakī Chakēlō
ādambarē ati ghanō madathī bakēlō
dōṣōṃ thakī dūṣita nā karī māpha़ pāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 5 ॥

nā śāśtranā śravaṇa nu payapāna kidhū
nā mantra kē stuti kathā nathī kāī kidhū
śraddhā dharī nathī karā tava nāma jāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 6 ॥

rē rē bhavānī bahu bhūla thī Chē mārī
ā javōindagī thī manē atiśē akāri
dōṣōṃ prajālī sagalā tavā Chāpa Chāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 7 ॥

khālī na kōī sthala Chē viṇa āpa dhārō
brahmāṇḍamā aṇu aṇu mahi vāsa tārō
śaktina māpa gaṇavā agaṇīta māpōṃ
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 8 ॥

pāpē prapañcha karavā badhī vātē purō
khōṭō kharō bhagavatī paṇa hūँ tamārō
jadyāndhakāra dūra sadabudhhī āpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 9 ॥

śīkhē sunē rasika chandaja ēka chittē
tēnā thakī vividhaḥ tāpa taḻēka chitē
vādhē viśēṣa valī ambā tanā pratāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 10 ॥

śrī sadaguru śaraṇamā rahīnē bhaju Chū
rātrī dinē bhagavatī tujanē bhaju Chū
sadabhakta sēvaka tanā paritāpa Chāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 11 ॥

antara viśē adhika urmī tatā bhavānī
gāūvō stuti tava balē naminē mṛgānī
saṃsāranā sakaḻa rōga samūḻa kāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 12 ॥




Browse Related Categories: