viśvambharī akhila viśva tanī janētā
vidyā dharī vadanamā vasajō vidhātā
durbuddhinē dūra karī sadabuddhi āpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 1 ॥
bhūlō paḍayī bhavaranē bhaṭakū bhavānī
sūjhē nahīṃ lagira kōī diśā javānī
bhāsē bhayaṅkara vālī mana nā utāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 2 ॥
ā raṅkanē ugarāvā nathī kōī ārō
janmāṇḍa Chū jananī hu grahī bāla tārō
nā śu sunō bhagavatī śiśu nā vilāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 3 ॥
māvō karma janmā kathanī karatā vichārū
ā sruṣṭimā tuja vinā nathī kōī mārū
kōnē kahū kathana yōga tanō balāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 4 ॥
hūvō kāma krōdha mada mōha thakī Chakēlō
ādambarē ati ghanō madathī bakēlō
dōṣōṃ thakī dūṣita nā karī māpha़ pāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 5 ॥
nā śāśtranā śravaṇa nu payapāna kidhū
nā mantra kē stuti kathā nathī kāī kidhū
śraddhā dharī nathī karā tava nāma jāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 6 ॥
rē rē bhavānī bahu bhūla thī Chē mārī
ā javōindagī thī manē atiśē akāri
dōṣōṃ prajālī sagalā tavā Chāpa Chāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 7 ॥
khālī na kōī sthala Chē viṇa āpa dhārō
brahmāṇḍamā aṇu aṇu mahi vāsa tārō
śaktina māpa gaṇavā agaṇīta māpōṃ
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 8 ॥
pāpē prapañcha karavā badhī vātē purō
khōṭō kharō bhagavatī paṇa hūँ tamārō
jadyāndhakāra dūra sadabudhhī āpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 9 ॥
śīkhē sunē rasika chandaja ēka chittē
tēnā thakī vividhaḥ tāpa taḻēka chitē
vādhē viśēṣa valī ambā tanā pratāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 10 ॥
śrī sadaguru śaraṇamā rahīnē bhaju Chū
rātrī dinē bhagavatī tujanē bhaju Chū
sadabhakta sēvaka tanā paritāpa Chāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 11 ॥
antara viśē adhika urmī tatā bhavānī
gāūvō stuti tava balē naminē mṛgānī
saṃsāranā sakaḻa rōga samūḻa kāpō
māma pāhi ōṃ bhagavatī bhava duḥkha kāpō ॥ 12 ॥