View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Dakshina Kali Kadgamala Stotram

asya śrīdakṣiṇakāḻikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava ṛṣiḥ uṣṇik Chandaḥ śuddhaḥ kakāra tripañchabhaṭṭārakapīṭhasthita mahākāḻēśvarāṅkanilayā, mahākāḻēśvarī triguṇātmikā śrīmaddakṣiṇā kāḻikā mahābhayahārikā dēvatā krīṃ bījaṃ hrīṃ śaktiḥ hūṃ kīlakaṃ mama sarvābhīṣṭasiddhyarthē khaḍgamālāmantra japē viniyōgaḥ ॥

ṛṣyādi nyāsaḥ
ōṃ mahākālabhairava ṛṣayē namaḥ śirasi ।
uṣṇik Chandasē namaḥ mukhē ।
dakṣiṇakāḻikā dēvatāyai namaḥ hṛdi ।
krīṃ bījāya namaḥ guhyē ।
hrīṃ śaktayē namaḥ pādayōḥ ।
hūṃ kīlakāya namaḥ nābhau ।
viniyōgāya namaḥ sarvāṅgē ।

karanyāsaḥ
ōṃ krāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ krīṃ tarjanībhyāṃ namaḥ ।
ōṃ krūṃ madhyamābhyāṃ namaḥ ।
ōṃ kraiṃ anāmikābhyāṃ namaḥ ।
ōṃ krauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ kraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।

hṛdayādinyāsaḥ
ōṃ krāṃ hṛdayāya namaḥ ।
ōṃ krīṃ śirasē svāhā ।
ōṃ krūṃ śikhāyai vaṣaṭ ।
ōṃ kraiṃ kavachāya hum ।
ōṃ krauṃ nētratrayāya vauṣaṭ ।
ōṃ kraḥ astrāya phaṭ ।

dhyānam
sadyaśChinnaśiraḥ kṛpāṇamabhayaṃ hastairvaraṃ bibhratīṃ
ghōrāsyāṃ śirasi srajā suruchirānunmukta kēśāvaḻim ।
sṛkkāsṛkpravahāṃ śmaśānanilayāṃ śrutyōḥ śavālaṅkṛtiṃ
śyāmāṅgīṃ kṛtamēkhalāṃ śavakarairdēvīṃ bhajē kāḻikām ॥ 1 ॥

śavārūḍhāṃ mahābhīmāṃ ghōradaṃṣṭrāṃ hasanmukhīṃ
chaturbhujāṃ khaḍgamuṇḍavarābhayakarāṃ śivām ।
muṇḍamālādharāṃ dēvīṃ lalajjihvāṃ digambarāṃ
ēvaṃ sañchintayētkāḻīṃ śmaśānālayavāsinīm ॥ 2 ॥

lamityādi pañchapūjāḥ
laṃ pṛthivyātmikāyai gandhaṃ samarpayāmi ।
haṃ ākāśātmikāyai puṣpaṃ samarpayāmi ।
yaṃ vāyvātmikāyai dhūpamāghrāpayāmi ।
raṃ agnyātmikāyai dīpaṃ darśayāmi ।
vaṃ amṛtātmikāyai amṛtōpahāraṃ nivēdayāmi ।
saṃ sarvātmikāyai sarvōpachārān samarpayāmi ।

atha khaḍgamālā
ōṃ aiṃ hrīṃ śrīṃ krīṃ hūṃ hrīṃ śrīmaddakṣiṇakāḻikē, hṛdayadēvi siddhikāḻikāmayi, śirōdēvi mahākāḻikāmayi, śikhādēvi guhyakāḻikāmayi, kavachadēvi śmaśānakāḻikāmayi, nētradēvi bhadrakāḻikāmayi, astradēvi śrīmaddakṣiṇakāḻikāmayi, sarvasampatpradāyaka chakrasvāmini । jayā siddhimayi, aparājitā siddhimayi, nityā siddhimayi, aghōrā siddhimayi, sarvamaṅgaḻamayachakrasvāmini । śrīgurumayi, paramagurumayi, parātparagurumayi, paramēṣṭhigurumayi, sarvasampatpradāyakachakrasvāmini । mahādēvyambāmayi, mahādēvānandanāthamayi, tripurāmbāmayi, tripurabhairavānandanāthamayi, brahmānandanāthamayi, pūrvadēvānandanāthamayi, chalachchitānandanāthamayi, lōchanānandanāthamayi, kumārānandanāthamayi, krōdhānandanāthamayi, varadānandanāthamayi, smarādvīryānandanāthamayi, māyāmbāmayi, māyāvatyambāmayi, vimalānandanāthamayi, kuśalānandanāthamayi, bhīmasurānandanāthamayi, sudhākarānandanāthamayi, mīnānandanāthamayi, gōrakṣakānandanāthamayi, bhōjadēvānandanāthamayi, prajāpatyānandanāthamayi, mūladēvānandanāthamayi, granthidēvānandanāthamayi, vighnēśvarānandanāthamayi, hutāśanānandanāthamayi, samarānandanāthamayi, santōṣānandanāthamayi, sarvasampatpradāyakachakrasvāmini । kāḻi, kapālini, kullē, kurukullē, virōdhini, viprachittē, ugrē, ugraprabhē, dīptē, nīlē, ghanē, balākē, mātrē, mudrē, mitrē, sarvēpsitaphalapradāyakachakrasvāmini । brāhmi, nārāyaṇi, māhēśvari, chāmuṇḍē, kaumāri, aparājitē, vārāhi, nārasiṃhi, trailōkyamōhanachakrasvāmini । asitāṅgabhairavamayi, rurubhairavamayi, chaṇḍabhairavamayi, krōdhabhairavamayi, unmattabhairavamayi, kapālibhairavamayi, bhīṣaṇabhairavamayi, saṃhārabhairavamayi, sarvasaṅkṣōbhaṇa chakrasvāmini । hētuvaṭukānandanāthamayi, tripurāntakavaṭukānandanāthamayi, vētāḻavaṭukānandanāthamayi, vahnijihvavaṭukānandanāthamayi, kālavaṭukānandanāthamayi, karāḻavaṭukānandanāthamayi, ēkapādavaṭukānandanāthamayi, bhīmavaṭukānandanāthamayi, sarvasaubhāgyadāyakachakrasvāmini । ōṃ aiṃ hrīṃ klīṃ hūṃ phaṭ svāhā siṃhavyāghramukhī yōginidēvīmayi, sarpāsumukhī yōginidēvīmayi, mṛgamēṣamukhī yōginidēvīmayi, gajavājimukhī yōginidēvīmayi, biḍālamukhī yōginidēvīmayi, krōṣṭāsumukhī yōginidēvīmayi, lambōdarī yōginidēvīmayi, hrasvajaṅghā yōginidēvīmayi, tālajaṅghā yōginidēvīmayi, pralambōṣṭhī yōginidēvīmayi, sarvārthadāyakachakrasvāmini । ōṃ aiṃ hrīṃ śrīṃ krīṃ hūṃ hrīṃ indramayi, agnimayi, yamamayi, nirṛtimayi, varuṇamayi, vāyumayi, kubēramayi, īśānamayi, brahmamayi, anantamayi, vajriṇi, śaktini, daṇḍini, khaḍgini, pāśini, aṅkuśini, gadini, triśūlini, padmini, chakriṇi, sarvarakṣākarachakrasvāmini । khaḍgamayi, muṇḍamayi, varamayi, abhayamayi, sarvāśāparipūrakachakrasvāmini । vaṭukānandanāthamayi, yōginimayi, kṣētrapālānandanāthamayi, gaṇanāthānandanāthamayi, sarvabhūtānandanāthamayi, sarvasaṅkṣōbhaṇachakrasvāmini । namastē namastē phaṭ svāhā ॥

chaturastrādbahiḥ samyak saṃsthitāścha samantataḥ ।
tē cha sampūjitāḥ santu dēvāḥ dēvi gṛhē sthitāḥ ॥

siddhāḥ sādhyāḥ bhairavāścha gandharvā vasavō'śvinau ।
munayō grahāstuṣyantu viśvēdēvāścha uṣmayāḥ ॥

rudrādityāścha pitaraḥ pannagāḥ yakṣachāraṇāḥ ।
yōgēśvarōpāsakā yē tuṣyanti narakinnarāḥ ॥

nāgā vā dānavēndrāścha bhūtaprētapiśāchakāḥ ।
astrāṇi sarvaśastrāṇi mantra yantrārchana kriyāḥ ॥

śāntiṃ kuru mahāmāyē sarvasiddhipradāyikē ।
sarvasiddhimayachakrasvāmini namastē namastē svāhā ॥

sarvajñē sarvaśaktē sarvārthapradē śivē sarvamaṅgaḻamayē sarvavyādhivināśini sarvādhārasvarūpē sarvapāpaharē sarvarakṣāsvarūpiṇi sarvēpsitaphalapradē sarvamaṅgaḻadāyaka chakrasvāmini namastē namastē svāhā ॥

krīṃ hrīṃ hūṃ kṣmyūṃ mahākālāya, hauṃ mahādēvāya, krīṃ kāḻikāyai, hauṃ mahādēva mahākāla sarvasiddhipradāyaka dēvī bhagavatī chaṇḍachaṇḍikā chaṇḍachitātmā prīṇātu dakṣiṇakāḻikāyai sarvajñē sarvaśaktē śrīmahākālasahitē śrīdakṣiṇakāḻikāyai namastē namastē phaṭ svāhā ।
hrīṃ hūṃ krīṃ śrīṃ hrīṃ aiṃ ōm ॥

iti śrīrudrayāmalē dakṣiṇakāḻikā khaḍgamālā stōtram ।




Browse Related Categories: