asya śrīdakṣiṇakāḻikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava ṛṣiḥ uṣṇik Chandaḥ śuddhaḥ kakāra tripañchabhaṭṭārakapīṭhasthita mahākāḻēśvarāṅkanilayā, mahākāḻēśvarī triguṇātmikā śrīmaddakṣiṇā kāḻikā mahābhayahārikā dēvatā krīṃ bījaṃ hrīṃ śaktiḥ hūṃ kīlakaṃ mama sarvābhīṣṭasiddhyarthē khaḍgamālāmantra japē viniyōgaḥ ॥
ṛṣyādi nyāsaḥ
ōṃ mahākālabhairava ṛṣayē namaḥ śirasi ।
uṣṇik Chandasē namaḥ mukhē ।
dakṣiṇakāḻikā dēvatāyai namaḥ hṛdi ।
krīṃ bījāya namaḥ guhyē ।
hrīṃ śaktayē namaḥ pādayōḥ ।
hūṃ kīlakāya namaḥ nābhau ।
viniyōgāya namaḥ sarvāṅgē ।
karanyāsaḥ
ōṃ krāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ krīṃ tarjanībhyāṃ namaḥ ।
ōṃ krūṃ madhyamābhyāṃ namaḥ ।
ōṃ kraiṃ anāmikābhyāṃ namaḥ ।
ōṃ krauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ kraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।
hṛdayādinyāsaḥ
ōṃ krāṃ hṛdayāya namaḥ ।
ōṃ krīṃ śirasē svāhā ।
ōṃ krūṃ śikhāyai vaṣaṭ ।
ōṃ kraiṃ kavachāya hum ।
ōṃ krauṃ nētratrayāya vauṣaṭ ।
ōṃ kraḥ astrāya phaṭ ।
dhyānam
sadyaśChinnaśiraḥ kṛpāṇamabhayaṃ hastairvaraṃ bibhratīṃ
ghōrāsyāṃ śirasi srajā suruchirānunmukta kēśāvaḻim ।
sṛkkāsṛkpravahāṃ śmaśānanilayāṃ śrutyōḥ śavālaṅkṛtiṃ
śyāmāṅgīṃ kṛtamēkhalāṃ śavakarairdēvīṃ bhajē kāḻikām ॥ 1 ॥
śavārūḍhāṃ mahābhīmāṃ ghōradaṃṣṭrāṃ hasanmukhīṃ
chaturbhujāṃ khaḍgamuṇḍavarābhayakarāṃ śivām ।
muṇḍamālādharāṃ dēvīṃ lalajjihvāṃ digambarāṃ
ēvaṃ sañchintayētkāḻīṃ śmaśānālayavāsinīm ॥ 2 ॥
lamityādi pañchapūjāḥ
laṃ pṛthivyātmikāyai gandhaṃ samarpayāmi ।
haṃ ākāśātmikāyai puṣpaṃ samarpayāmi ।
yaṃ vāyvātmikāyai dhūpamāghrāpayāmi ।
raṃ agnyātmikāyai dīpaṃ darśayāmi ।
vaṃ amṛtātmikāyai amṛtōpahāraṃ nivēdayāmi ।
saṃ sarvātmikāyai sarvōpachārān samarpayāmi ।
atha khaḍgamālā
ōṃ aiṃ hrīṃ śrīṃ krīṃ hūṃ hrīṃ śrīmaddakṣiṇakāḻikē, hṛdayadēvi siddhikāḻikāmayi, śirōdēvi mahākāḻikāmayi, śikhādēvi guhyakāḻikāmayi, kavachadēvi śmaśānakāḻikāmayi, nētradēvi bhadrakāḻikāmayi, astradēvi śrīmaddakṣiṇakāḻikāmayi, sarvasampatpradāyaka chakrasvāmini । jayā siddhimayi, aparājitā siddhimayi, nityā siddhimayi, aghōrā siddhimayi, sarvamaṅgaḻamayachakrasvāmini । śrīgurumayi, paramagurumayi, parātparagurumayi, paramēṣṭhigurumayi, sarvasampatpradāyakachakrasvāmini । mahādēvyambāmayi, mahādēvānandanāthamayi, tripurāmbāmayi, tripurabhairavānandanāthamayi, brahmānandanāthamayi, pūrvadēvānandanāthamayi, chalachchitānandanāthamayi, lōchanānandanāthamayi, kumārānandanāthamayi, krōdhānandanāthamayi, varadānandanāthamayi, smarādvīryānandanāthamayi, māyāmbāmayi, māyāvatyambāmayi, vimalānandanāthamayi, kuśalānandanāthamayi, bhīmasurānandanāthamayi, sudhākarānandanāthamayi, mīnānandanāthamayi, gōrakṣakānandanāthamayi, bhōjadēvānandanāthamayi, prajāpatyānandanāthamayi, mūladēvānandanāthamayi, granthidēvānandanāthamayi, vighnēśvarānandanāthamayi, hutāśanānandanāthamayi, samarānandanāthamayi, santōṣānandanāthamayi, sarvasampatpradāyakachakrasvāmini । kāḻi, kapālini, kullē, kurukullē, virōdhini, viprachittē, ugrē, ugraprabhē, dīptē, nīlē, ghanē, balākē, mātrē, mudrē, mitrē, sarvēpsitaphalapradāyakachakrasvāmini । brāhmi, nārāyaṇi, māhēśvari, chāmuṇḍē, kaumāri, aparājitē, vārāhi, nārasiṃhi, trailōkyamōhanachakrasvāmini । asitāṅgabhairavamayi, rurubhairavamayi, chaṇḍabhairavamayi, krōdhabhairavamayi, unmattabhairavamayi, kapālibhairavamayi, bhīṣaṇabhairavamayi, saṃhārabhairavamayi, sarvasaṅkṣōbhaṇa chakrasvāmini । hētuvaṭukānandanāthamayi, tripurāntakavaṭukānandanāthamayi, vētāḻavaṭukānandanāthamayi, vahnijihvavaṭukānandanāthamayi, kālavaṭukānandanāthamayi, karāḻavaṭukānandanāthamayi, ēkapādavaṭukānandanāthamayi, bhīmavaṭukānandanāthamayi, sarvasaubhāgyadāyakachakrasvāmini । ōṃ aiṃ hrīṃ klīṃ hūṃ phaṭ svāhā siṃhavyāghramukhī yōginidēvīmayi, sarpāsumukhī yōginidēvīmayi, mṛgamēṣamukhī yōginidēvīmayi, gajavājimukhī yōginidēvīmayi, biḍālamukhī yōginidēvīmayi, krōṣṭāsumukhī yōginidēvīmayi, lambōdarī yōginidēvīmayi, hrasvajaṅghā yōginidēvīmayi, tālajaṅghā yōginidēvīmayi, pralambōṣṭhī yōginidēvīmayi, sarvārthadāyakachakrasvāmini । ōṃ aiṃ hrīṃ śrīṃ krīṃ hūṃ hrīṃ indramayi, agnimayi, yamamayi, nirṛtimayi, varuṇamayi, vāyumayi, kubēramayi, īśānamayi, brahmamayi, anantamayi, vajriṇi, śaktini, daṇḍini, khaḍgini, pāśini, aṅkuśini, gadini, triśūlini, padmini, chakriṇi, sarvarakṣākarachakrasvāmini । khaḍgamayi, muṇḍamayi, varamayi, abhayamayi, sarvāśāparipūrakachakrasvāmini । vaṭukānandanāthamayi, yōginimayi, kṣētrapālānandanāthamayi, gaṇanāthānandanāthamayi, sarvabhūtānandanāthamayi, sarvasaṅkṣōbhaṇachakrasvāmini । namastē namastē phaṭ svāhā ॥
chaturastrādbahiḥ samyak saṃsthitāścha samantataḥ ।
tē cha sampūjitāḥ santu dēvāḥ dēvi gṛhē sthitāḥ ॥
siddhāḥ sādhyāḥ bhairavāścha gandharvā vasavō'śvinau ।
munayō grahāstuṣyantu viśvēdēvāścha uṣmayāḥ ॥
rudrādityāścha pitaraḥ pannagāḥ yakṣachāraṇāḥ ।
yōgēśvarōpāsakā yē tuṣyanti narakinnarāḥ ॥
nāgā vā dānavēndrāścha bhūtaprētapiśāchakāḥ ।
astrāṇi sarvaśastrāṇi mantra yantrārchana kriyāḥ ॥
śāntiṃ kuru mahāmāyē sarvasiddhipradāyikē ।
sarvasiddhimayachakrasvāmini namastē namastē svāhā ॥
sarvajñē sarvaśaktē sarvārthapradē śivē sarvamaṅgaḻamayē sarvavyādhivināśini sarvādhārasvarūpē sarvapāpaharē sarvarakṣāsvarūpiṇi sarvēpsitaphalapradē sarvamaṅgaḻadāyaka chakrasvāmini namastē namastē svāhā ॥
krīṃ hrīṃ hūṃ kṣmyūṃ mahākālāya, hauṃ mahādēvāya, krīṃ kāḻikāyai, hauṃ mahādēva mahākāla sarvasiddhipradāyaka dēvī bhagavatī chaṇḍachaṇḍikā chaṇḍachitātmā prīṇātu dakṣiṇakāḻikāyai sarvajñē sarvaśaktē śrīmahākālasahitē śrīdakṣiṇakāḻikāyai namastē namastē phaṭ svāhā ।
hrīṃ hūṃ krīṃ śrīṃ hrīṃ aiṃ ōm ॥
iti śrīrudrayāmalē dakṣiṇakāḻikā khaḍgamālā stōtram ।