nārada uvācha
bhagavan dēvadēvēśa bhūtabhavyajagatprabhō ।
kavachaṃ cha śrutaṃ divyaṃ gāyatrīmantravigraham ॥ 1 ॥
adhunā śrōtumichChāmi gāyatrīhṛdayaṃ param ।
yaddhāraṇādbhavētpuṇyaṃ gāyatrījapatō'khilam ॥ 2 ॥
śrīnārāyaṇa uvācha
dēvyāścha hṛdayaṃ prōktaṃ nāradātharvaṇē sphuṭam ।
tadēvāhaṃ pravakṣyāmi rahasyātirahasyakam ॥ 3 ॥
virāḍrūpāṃ mahādēvīṃ gāyatrīṃ vēdamātaram ।
dhyātvā tasyāstvathāṅgēṣu dhyāyēdētāścha dēvatāḥ ॥ 4 ॥
piṇḍabrahmaṇḍayōraikyādbhāvayētsvatanau tathā ।
dēvīrūpē nijē dēhē tanmayatvāya sādhakaḥ ॥ 5 ॥
nādēvō'bhyarchayēddēvamiti vēdavidō viduḥ ।
tatō'bhēdāya kāyē svē bhāvayēddēvatā imāḥ ॥ 6 ॥
atha tatsampravakṣyāmi tanmayatvamathō bhavēt ।
gāyatrīhṛdayasyā'syā'pyahamēva ṛṣiḥ smṛtaḥ ॥ 7 ॥
gāyatrīChanda uddiṣṭaṃ dēvatā paramēśvarī ।
pūrvōktēna prakārēṇa kuryādaṅgāni ṣaṭkramāt ।
āsanē vijanē dēśē dhyāyēdēkāgramānasaḥ ॥ 8 ॥
athārthanyāsaḥ । dyaumūrdhni daivatam । dantapaṅktāvaśvinau । ubhē sandhyē chauṣṭhau । mukhamagniḥ । jihvā sarasvatī । grīvāyāṃ tu bṛhaspatiḥ । stanayōrvasavō'ṣṭau । bāhvōrmarutaḥ । hṛdayē parjanyaḥ । ākāśamudaram । nābhāvantarikṣam । kaṭyōrindrāgnī । jaghanē vijñānaghanaḥ prajāpatiḥ । kailāsamalayē ūrū । viśvēdēvā jānvōḥ । jaṅghāyāṃ kauśikaḥ । guhyamayanē । ūrū pitaraḥ । pādau pṛthivī । vanaspatayō'ṅgulīṣu । ṛṣayō rōmāṇi । nakhāni muhūrtāni । asthiṣu grahāḥ । asṛṅmāṃsamṛtavaḥ ॥ saṃvatsarā vai nimiṣam । ahōrātrāvādityaśchandramāḥ । pravarāṃ divyāṃ gāyatrīṃ sahasranētrāṃ śaraṇamahaṃ prapadyē ॥
ōṃ tatsaviturvarēṇyāya namaḥ । ōṃ tatpūrvājayāya namaḥ । tatprātarādityāya namaḥ । tatprātarādityapratiṣṭhāyai namaḥ ॥
prātaradhīyānō rātrikṛtaṃ pāpaṃ nāśayati । sāyamadhīyānō divasakṛtaṃ pāpaṃ nāśayati । sāyaṃ prātaradhīyānō apāpō bhavati । sarvatīrthēṣu snātō bhavati । sarvairdēvairjñātō bhavati । avāchyavachanātpūtō bhavati । abhakṣyabhakṣaṇātpūtō bhavati । abhōjyabhōjanātpūtō bhavati । achōṣyachōṣaṇātpūtō bhavati । asādhyasādhanātpūtō bhavati । duṣpratigrahaśatasahasrātpūtō bhavati । sarvapratigrahātpūtō bhavati । paṅktidūṣaṇātpūtō bhavati । anṛtavachanātpūtō bhavati । athā'brahmachārī brahmachārī bhavatī । anēna hṛdayēnādhītēna kratusahasrēṇēṣṭaṃ bhavati । ṣaṣṭiśatasahasragāyatryā japyāni phalāni bhavanti । aṣṭau brāhmaṇān samyaggrāhayēt । tasya siddhirbhavati । ya idaṃ nityamadhīyānō brāhmaṇaḥ prātaḥ śuchiḥ sarvapāpaiḥ pramuchyata iti । brahmalōkē mahīyatē ॥
ityāha bhagavān śrīnārāyaṇaḥ ॥
iti śrīdēvībhāgavatē mahāpurāṇē dvādaśaskandhē śrī gāyatrī hṛdayaṃ nāma chaturthō'dhyāyaḥ ॥