nārāyaṇa uvācha ।
vāgdēvatāyāḥ stavanaṃ śrūyatāṃ sarvakāmadam ।
mahāmuniryājñavalkyō yēna tuṣṭāva tāṃ purā ॥ 1 ॥
guruśāpāchcha sa munirhatavidyō babhūva ha ।
tadā jagāma duḥkhārtō ravisthānaṃ cha puṇyadam ॥ 2 ॥
samprāpyatapasā sūryaṃ kōṇārkē dṛṣṭigōcharē ।
tuṣṭāva sūryaṃ śōkēna rurōda cha punaḥ punaḥ ॥ 3 ॥
sūryastaṃ pāṭhayāmāsa vēdavēdāṅgamīśvaraḥ ।
uvācha stuhi vāgdēvīṃ bhaktyā cha smṛtihētavē ॥ 4 ॥
tamityuktvā dīnanāthō hyantardhānaṃ jagāma saḥ ।
muniḥ snātvā cha tuṣṭāva bhaktinamrātmakandharaḥ ॥ 5 ॥
yājñavalkya uvācha ।
kṛpāṃ kuru jaganmātarmāmēvaṃ hatatējasam ।
guruśāpātsmṛtibhraṣṭaṃ vidyāhīnaṃ cha duḥkhitam ॥ 6 ॥
jñānaṃ dēhi smṛtiṃ dēhi vidyāṃ vidyādhidēvatē ।
pratiṣṭhāṃ kavitāṃ dēhi śaktiṃ śiṣyaprabōdhikām ॥ 7 ॥
granthanirmitiśaktiṃ cha sachChiṣyaṃ supratiṣṭhitam ।
pratibhāṃ satsabhāyāṃ cha vichārakṣamatāṃ śubhām ॥ 8 ॥
luptāṃ sarvāṃ daivavaśānnavaṃ kuru punaḥ punaḥ ।
yathāṅkuraṃ janayati bhagavānyōgamāyayā ॥ 9 ॥
brahmasvarūpā paramā jyōtirūpā sanātanī ।
sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ ॥ 10 ॥
yayā vinā jagatsarvaṃ śaśvajjīvanmṛtaṃ sadā ।
jñānādhidēvī yā tasyai sarasvatyai namō namaḥ ॥ 11 ॥
yayā vinā jagatsarvaṃ mūkamunmattavatsadā ।
vāgadhiṣṭhātṛdēvī yā tasyai vāṇyai namō namaḥ ॥ 12 ॥
himachandanakundēndukumudāmbhōjasannibhā ।
varṇādhidēvī yā tasyai chākṣarāyai namō namaḥ ॥ 13 ॥
visarga bindumātrāṇāṃ yadadhiṣṭhānamēva cha ।
itthaṃ tvaṃ gīyasē sadbhirbhāratyai tē namō namaḥ ॥ 14 ॥
yayā vinā'tra saṅkhyākṛtsaṅkhyāṃ kartuṃ na śaknutē ।
kālasaṅkhyāsvarūpā yā tasyai dēvyai namō namaḥ ॥ 15 ॥
vyākhyāsvarūpā yā dēvī vyākhyādhiṣṭhātṛdēvatā ।
bhramasiddhāntarūpā yā tasyai dēvyai namō namaḥ ॥ 16 ॥
smṛtiśaktirjñānaśaktirbuddhiśaktisvarūpiṇī ।
pratibhā kalpanāśaktiryā cha tasyai namō namaḥ ॥ 17 ॥
sanatkumārō brahmāṇaṃ jñānaṃ paprachCha yatra vai ।
babhūva jaḍavatsō'pi siddhāntaṃ kartumakṣamaḥ ॥ 18 ॥
tadājagāma bhagavānātmā śrīkṛṣṇa īśvaraḥ ।
uvācha sattamaṃ stōtraṃ vāṇyā iti vidhiṃ tadā ॥ 19 ॥
sa cha tuṣṭāva tāṃ brahmā chājñayā paramātmanaḥ ।
chakāra tatprasādēna tadā siddhāntamuttamam ॥ 20 ॥
yadāpyanantaṃ paprachCha jñānamēkaṃ vasundharā ।
babhūva mūkavatsō'pi siddhāntaṃ kartumakṣamaḥ ॥ 21 ॥
tadā tvāṃ cha sa tuṣṭāva santrastaḥ kaśyapājñayā ।
tataśchakāra siddhāntaṃ nirmalaṃ bhramabhañjanam ॥ 22 ॥
vyāsaḥ purāṇasūtraṃ cha samapṛchChata vālmikim ।
maunībhūtaḥ sa sasmāra tvāmēva jagadambikām ॥ 23 ॥
tadā chakāra siddhāntaṃ tvadvarēṇa munīśvaraḥ ।
sa prāpa nirmalaṃ jñānaṃ pramādadhvaṃsakāraṇam ॥ 24 ॥
purāṇa sūtraṃ śrutvā sa vyāsaḥ kṛṣṇakalōdbhavaḥ ।
tvāṃ siṣēvē cha dadhyau cha śatavarṣaṃ cha puṣkarē ॥ 25 ॥
tadā tvattō varaṃ prāpya sa kavīndrō babhūva ha ।
tadā vēdavibhāgaṃ cha purāṇāni chakāra ha ॥ 26 ॥
yadā mahēndrē paprachCha tattvajñānaṃ śivā śivam ।
kṣaṇaṃ tvāmēva sañchintya tasyai jñānaṃ dadhau vibhuḥ ॥ 27 ॥
paprachCha śabdaśāstraṃ cha mahēndraścha bṛhaspatim ।
divyaṃ varṣasahasraṃ cha sa tvāṃ dadhyau cha puṣkarē ॥ 28 ॥
tadā tvattō varaṃ prāpya divyaṃ varṣasahasrakam ।
uvācha śabdaśāstraṃ cha tadarthaṃ cha surēśvaram ॥ 29 ॥
adhyāpitāścha yaiḥ śiṣyāḥ yairadhītaṃ munīśvaraiḥ ।
tē cha tvāṃ parisañchintya pravartantē surēśvari ॥ 30 ॥
tvaṃ saṃstutā pūjitā cha munīndramanumānavaiḥ ।
daityēndraiścha suraiśchāpi brahmaviṣṇuśivādibhiḥ ॥ 31 ॥
jaḍībhūtaḥ sahasrāsyaḥ pañchavaktraśchaturmukhaḥ ।
yāṃ stōtuṃ kimahaṃ staumi tāmēkāsyēna mānavaḥ ॥ 32 ॥
ityuktvā yājñavalkyaścha bhaktinamrātmakandharaḥ ।
praṇanāma nirāhārō rurōda cha muhurmuhuḥ ॥ 33 ॥
tadā jyōtissvarūpā sā tēnādṛṣṭāpyuvācha tam ।
sukavīndrō bhavētyuktvā vaikuṇṭhaṃ cha jagāma ha ॥ 34 ॥
yājñavalkya kṛtaṃ vāṇīstōtraṃ yaḥ saṃyataḥ paṭhēt ।
sa kavīndrō mahāvāgmī bṛhaspati samō bhavēt ॥ 35 ॥
mahāmūrkhaścha durmēdhā varṣamēkaṃ cha yaḥ paṭhēt ।
sa paṇḍitaścha mēdhāvī sukaviścha bhavēddhruvam ॥ 35 ॥
iti śrī brahmavaivartē mahāpurāṇē prakṛti khaṇḍē nārada nārāyaṇa saṃvādē yājñavalkyōkta vāṇī stavanaṃ nāma pañchamō'dhyāyaḥ ॥