View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Durga Kavacham (Brahmanda Puranam)

nārāyaṇa uvācha ।
ōṃ durgēti chaturthyantaḥ svāhāntō mē śirō'vatu ।
mantraḥ ṣaḍakṣarō'yaṃ cha bhaktānāṃ kalpapādapaḥ ॥ 1 ॥

vichārō nāsti vēdēṣu grahaṇē'sya manōrmunē ।
mantragrahaṇamātrēṇa viṣṇutulyō bhavēnnaraḥ ॥ 2 ॥

mama vaktraṃ sadā pātu ōṃ durgāyai namō'ntataḥ ।
ōṃ durgē rakṣayati cha kaṇṭhaṃ pātu sadā mama ॥ 3 ॥

ōṃ hrīṃ śrīmiti mantrō'yaṃ skandhaṃ pātu nirantaram ।
hrīṃ śrīṃ klīmiti pṛṣṭhaṃ cha pātu mē sarvataḥ sadā ॥ 4 ॥

hrīṃ mē vakṣaḥsthalaṃ pātu hastaṃ śrīmiti santatam ।
śrīṃ hrīṃ klīṃ pātu sarvāṅgaṃ svapnē jāgaraṇē tathā ॥ 5 ॥

prāchyāṃ māṃ prakṛtiḥ pātuḥ pātu vahnau cha chaṇḍikā ।
dakṣiṇē bhadrakālī cha nairṛtyāṃ cha mahēśvarī ॥ 6 ॥

vāruṇyāṃ pātu vārāhī vāyavyāṃ sarvamaṅgalā ।
uttarē vaiṣṇavī pātu tathaiśānyāṃ śivapriyā ॥ 7 ॥

jalē sthalē chāntarikṣē pātu māṃ jagadambikā ।
iti tē kathitaṃ vatsa kavachaṃ cha sudurlabham ॥ 8 ॥

yasmai kasmai na dātavyaṃ pravaktavyaṃ na kasyachit ।
gurumabhyarchya vidhivadvastrālaṅkārachandanaiḥ ।
kavachaṃ dhārayēdyastu sō'pi viṣṇurna saṃśayaḥ ॥ 9 ॥

iti śrībrahmavaivartē mahāpurāṇē prakṛtikhaṇḍē nāradanārāyaṇasaṃvādē durgōpākhyānē saptaṣaṣṭitamō'dhyāyē brahmāṇḍamōhanaṃ nāma śrī durgā kavacham ।




Browse Related Categories: