brahmōvācha
śṛṇu vatsa pravakṣyāmi ādyāstōtraṃ mahāphalam ।
yaḥ paṭhēt satataṃ bhaktyā sa ēva viṣṇuvallabhaḥ ॥ 1 ॥
mṛtyurvyādhibhayaṃ tasya nāsti kiñchit kalau yugē ।
aputrā labhatē putraṃ tripakṣaṃ śravaṇaṃ yadi ॥ 2 ॥
dvau māsau bandhanānmukti vipravaktrāt śrutaṃ yadi ।
mṛtavatsā jīvavatsā ṣaṇmāsaṃ śravaṇaṃ yadi ॥ 3 ॥
naukāyāṃ saṅkaṭē yuddhē paṭhanājjayamāpnuyāt ।
likhitvā sthāpayēdgēhē nāgnichaurabhayaṃ kvachit ॥ 4 ॥
rājasthānē jayī nityaṃ prasannāḥ sarvadēvatā ।
ōṃ hrīm ।
brahmāṇī brahmalōkē cha vaikuṇṭhē sarvamaṅgaḻā ॥ 5 ॥
indrāṇī amarāvatyāmambikā varuṇālayē ।
yamālayē kālarūpā kubērabhavanē śubhā ॥ 6 ॥
mahānandāgnikōṇē cha vāyavyāṃ mṛgavāhinī ।
nairṛtyāṃ raktadantā cha aiśānyāṃ śūladhāriṇī ॥ 7 ॥
pātāḻē vaiṣṇavīrūpā siṃhalē dēvamōhinī ।
surasā cha maṇidvipē laṅkāyāṃ bhadrakāḻikā ॥ 8 ॥
rāmēśvarī sētubandhē vimalā puruṣōttamē ।
virajā auḍradēśē cha kāmākṣyā nīlaparvatē ॥ 9 ॥
kāḻikā vaṅgadēśē cha ayōdhyāyāṃ mahēśvarī ।
vārāṇasyāmannapūrṇā gayākṣētrē gayēśvarī ॥ 10 ॥
kurukṣētrē bhadrakāḻī vrajē kātyāyanī parā ।
dvārakāyāṃ mahāmāyā mathurāyāṃ mahēśvarī ॥ 11 ॥
kṣudhā tvaṃ sarvabhūtānāṃ vēlā tvaṃ sāgarasya cha ।
navamī śuklapakṣasya kṛṣṇasyaikādaśī parā ॥ 12 ॥
dakṣasā duhitā dēvī dakṣayajñavināśinī ।
rāmasya jānakī tvaṃ hi rāvaṇadhvaṃsakāriṇī ॥ 13 ॥
chaṇḍamuṇḍavadhē dēvī raktabījavināśinī ।
niśumbhaśumbhamathinī madhukaiṭabhaghātinī ॥ 14 ॥
viṣṇubhaktipradā durgā sukhadā mōkṣadā sadā ।
ādyāstavamimaṃ puṇyaṃ yaḥ paṭhēt satataṃ naraḥ ॥ 15 ॥
sarvajvarabhayaṃ na syāt sarvavyādhivināśanam ।
kōṭitīrthaphalaṃ tasya labhatē nātra saṃśayaḥ ॥ 16 ॥
jayā mē chāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ।
nārāyaṇī śīrṣadēśē sarvāṅgē siṃhavāhinī ॥ 17 ॥
śivadūtī ugrachaṇḍā pratyaṅgē paramēśvarī ।
viśālākṣī mahāmāyā kaumārī śaṅkhinī śivā ॥ 18 ॥
chakriṇī jayadātrī cha raṇamattā raṇapriyā ।
durgā jayantī kāḻī cha bhadrakāḻī mahōdarī ॥ 19 ॥
nārasiṃhī cha vārāhī siddhidātrī sukhapradā ।
bhayaṅkarī mahāraudrī mahābhayavināśinī ॥ 20 ॥
iti śrībrahmayāmalē brahmanāradasaṃvādē śrī ādyā stōtram ॥