View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Aadya Kali Stotram

brahmōvācha
śṛṇu vatsa pravakṣyāmi ādyāstōtraṃ mahāphalam ।
yaḥ paṭhēt satataṃ bhaktyā sa ēva viṣṇuvallabhaḥ ॥ 1 ॥

mṛtyurvyādhibhayaṃ tasya nāsti kiñchit kalau yugē ।
aputrā labhatē putraṃ tripakṣaṃ śravaṇaṃ yadi ॥ 2 ॥

dvau māsau bandhanānmukti vipravaktrāt śrutaṃ yadi ।
mṛtavatsā jīvavatsā ṣaṇmāsaṃ śravaṇaṃ yadi ॥ 3 ॥

naukāyāṃ saṅkaṭē yuddhē paṭhanājjayamāpnuyāt ।
likhitvā sthāpayēdgēhē nāgnichaurabhayaṃ kvachit ॥ 4 ॥

rājasthānē jayī nityaṃ prasannāḥ sarvadēvatā ।
ōṃ hrīm ।
brahmāṇī brahmalōkē cha vaikuṇṭhē sarvamaṅgaḻā ॥ 5 ॥

indrāṇī amarāvatyāmambikā varuṇālayē ।
yamālayē kālarūpā kubērabhavanē śubhā ॥ 6 ॥

mahānandāgnikōṇē cha vāyavyāṃ mṛgavāhinī ।
nairṛtyāṃ raktadantā cha aiśānyāṃ śūladhāriṇī ॥ 7 ॥

pātāḻē vaiṣṇavīrūpā siṃhalē dēvamōhinī ।
surasā cha maṇidvipē laṅkāyāṃ bhadrakāḻikā ॥ 8 ॥

rāmēśvarī sētubandhē vimalā puruṣōttamē ।
virajā auḍradēśē cha kāmākṣyā nīlaparvatē ॥ 9 ॥

kāḻikā vaṅgadēśē cha ayōdhyāyāṃ mahēśvarī ।
vārāṇasyāmannapūrṇā gayākṣētrē gayēśvarī ॥ 10 ॥

kurukṣētrē bhadrakāḻī vrajē kātyāyanī parā ।
dvārakāyāṃ mahāmāyā mathurāyāṃ mahēśvarī ॥ 11 ॥

kṣudhā tvaṃ sarvabhūtānāṃ vēlā tvaṃ sāgarasya cha ।
navamī śuklapakṣasya kṛṣṇasyaikādaśī parā ॥ 12 ॥

dakṣasā duhitā dēvī dakṣayajñavināśinī ।
rāmasya jānakī tvaṃ hi rāvaṇadhvaṃsakāriṇī ॥ 13 ॥

chaṇḍamuṇḍavadhē dēvī raktabījavināśinī ।
niśumbhaśumbhamathinī madhukaiṭabhaghātinī ॥ 14 ॥

viṣṇubhaktipradā durgā sukhadā mōkṣadā sadā ।
ādyāstavamimaṃ puṇyaṃ yaḥ paṭhēt satataṃ naraḥ ॥ 15 ॥

sarvajvarabhayaṃ na syāt sarvavyādhivināśanam ।
kōṭitīrthaphalaṃ tasya labhatē nātra saṃśayaḥ ॥ 16 ॥

jayā mē chāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ।
nārāyaṇī śīrṣadēśē sarvāṅgē siṃhavāhinī ॥ 17 ॥

śivadūtī ugrachaṇḍā pratyaṅgē paramēśvarī ।
viśālākṣī mahāmāyā kaumārī śaṅkhinī śivā ॥ 18 ॥

chakriṇī jayadātrī cha raṇamattā raṇapriyā ।
durgā jayantī kāḻī cha bhadrakāḻī mahōdarī ॥ 19 ॥

nārasiṃhī cha vārāhī siddhidātrī sukhapradā ।
bhayaṅkarī mahāraudrī mahābhayavināśinī ॥ 20 ॥

iti śrībrahmayāmalē brahmanāradasaṃvādē śrī ādyā stōtram ॥




Browse Related Categories: