asya śrīlalitā kavacha stavaratna mantrasya, ānandabhairava ṛṣiḥ, amṛtavirāṭ Chandaḥ, śrī mahātripurasundarī lalitāparāmbā dēvatā aiṃ bījaṃ hrīṃ śaktiḥ śrīṃ kīlakaṃ, mama śrī lalitāmbā prasādasiddhyarthē śrī lalitā kavachastavaratna mantra japē viniyōgaḥ ।
karanyāsaḥ ।
aiṃ aṅguṣṭhābhyāṃ namaḥ ।
hrīṃ tarjanībhyāṃ namaḥ ।
śrīṃ madhyamābhyāṃ namaḥ ।
śrīṃ anāmikābhyāṃ namaḥ ।
hrīṃ kaniṣṭhikābhyāṃ namaḥ ।
aiṃ karatalakarapṛṣṭhābhyāṃ namaḥ ।
aṅganyāsaḥ ।
aiṃ hṛdayāya namaḥ ।
hrīṃ śirasē svāhā ।
śrīṃ śikhāyai vaṣaṭ ।
śrīṃ kavachāya hum ।
hrīṃ nētratrayāya vauṣaṭ ।
aiṃ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ।
dhyānam –
śrīvidyāṃ paripūrṇamēruśikharē bindutrikōṇēsthitāṃ
vāgīśādi samastabhūtajananīṃ mañchē śivākārakē ।
kāmākṣīṃ karuṇārasārṇavamayīṃ kāmēśvarāṅkasthitāṃ
kāntāṃ chinmayakāmakōṭinilayāṃ śrībrahmavidyāṃ bhajē ॥ 1 ॥
lamityādi pañchapūjāṃ kuryāt ।
laṃ – pṛthvītattvātmikāyai śrīlalitādēvyai gandhaṃ samarpayāmi ।
haṃ – ākāśatattvātmikāyai śrīlalitādēvyai puṣpaṃ samarpayāmi ।
yaṃ – vāyutattvātmikāyai śrī lalitādēvyai dhūpaṃ samarpayāmi ।
raṃ – vahnitattvātmikāyai śrī lalitādēvyai dīpaṃ samarpayāmi ।
vaṃ – amṛtatattvātmikāyai śrī lalitādēvyai amṛtanaivēdyaṃ samarpayāmi ।
pañchapūjāṃ kṛtvā yōnimudrāṃ pradarśya ।
atha kavacham ।
kakāraḥ pātu śīrṣaṃ mē ēkāraḥ pātu phālakam ।
īkāraśchakṣuṣī pātu śrōtrē rakṣēllakārakaḥ ॥ 2 ॥
hrīṅkāraḥ pātu nāsāgraṃ vaktraṃ vāgbhavasañjñikaḥ ।
hakāraḥ pātu kaṇṭhaṃ mē sakāraḥ skandhadēśakam ॥ 3 ॥
kakārō hṛdayaṃ pātu hakārō jaṭharaṃ tathā ।
lakārō nābhidēśaṃ tu hrīṅkāraḥ pātu guhyakam ॥ 4 ॥
kāmakūṭaḥ sadā pātu kaṭidēśaṃ mamāvatu ।
sakāraḥ pātu chōrū mē kakāraḥ pātu jānunī ॥ 5 ॥
lakāraḥ pātu jaṅghē mē hrīṅkāraḥ pātu gulphakau ।
śaktikūṭaṃ sadā pātu pādau rakṣatu sarvadā ॥ 6 ॥
mūlamantrakṛtaṃ chaitatkavachaṃ yō japēnnaraḥ ।
pratyahaṃ niyataḥ prātastasya lōkā vaśaṃvadāḥ ॥ 7 ॥
uttaranyāsaḥ ।
karanyāsaḥ –
aiṃ aṅguṣṭhābhyāṃ namaḥ ।
hrīṃ tarjanībhyāṃ namaḥ ।
śrīṃ madhyamābhyāṃ namaḥ ।
śrīṃ anāmikābhyāṃ namaḥ ।
hrīṃ kaniṣṭhikābhyāṃ namaḥ ।
aiṃ karatalakarapṛṣṭhābhyāṃ namaḥ ।
aṅganyāsaḥ ।
aiṃ hṛdayāya namaḥ ।
hrīṃ śirasē svāhā ।
śrīṃ śikhāyai vaṣaṭ ।
śrīṃ kavachāya hum ।
hrīṃ nētratrayāya vauṣaṭ ।
aiṃ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ।
iti brahmakṛta śrī lalitā mūlamantra kavacham ।