View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Lalitha Mula Mantra Kavacham

asya śrīlalitā kavacha stavaratna mantrasya, ānandabhairava ṛṣiḥ, amṛtavirāṭ Chandaḥ, śrī mahātripurasundarī lalitāparāmbā dēvatā aiṃ bījaṃ hrīṃ śaktiḥ śrīṃ kīlakaṃ, mama śrī lalitāmbā prasādasiddhyarthē śrī lalitā kavachastavaratna mantra japē viniyōgaḥ ।

karanyāsaḥ ।
aiṃ aṅguṣṭhābhyāṃ namaḥ ।
hrīṃ tarjanībhyāṃ namaḥ ।
śrīṃ madhyamābhyāṃ namaḥ ।
śrīṃ anāmikābhyāṃ namaḥ ।
hrīṃ kaniṣṭhikābhyāṃ namaḥ ।
aiṃ karatalakarapṛṣṭhābhyāṃ namaḥ ।

aṅganyāsaḥ ।
aiṃ hṛdayāya namaḥ ।
hrīṃ śirasē svāhā ।
śrīṃ śikhāyai vaṣaṭ ।
śrīṃ kavachāya hum ।
hrīṃ nētratrayāya vauṣaṭ ।
aiṃ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digbandhaḥ ।

dhyānam –
śrīvidyāṃ paripūrṇamēruśikharē bindutrikōṇēsthitāṃ
vāgīśādi samastabhūtajananīṃ mañchē śivākārakē ।
kāmākṣīṃ karuṇārasārṇavamayīṃ kāmēśvarāṅkasthitāṃ
kāntāṃ chinmayakāmakōṭinilayāṃ śrībrahmavidyāṃ bhajē ॥ 1 ॥

lamityādi pañchapūjāṃ kuryāt ।
laṃ – pṛthvītattvātmikāyai śrīlalitādēvyai gandhaṃ samarpayāmi ।
haṃ – ākāśatattvātmikāyai śrīlalitādēvyai puṣpaṃ samarpayāmi ।
yaṃ – vāyutattvātmikāyai śrī lalitādēvyai dhūpaṃ samarpayāmi ।
raṃ – vahnitattvātmikāyai śrī lalitādēvyai dīpaṃ samarpayāmi ।
vaṃ – amṛtatattvātmikāyai śrī lalitādēvyai amṛtanaivēdyaṃ samarpayāmi ।

pañchapūjāṃ kṛtvā yōnimudrāṃ pradarśya ।

atha kavacham ।
kakāraḥ pātu śīrṣaṃ mē ēkāraḥ pātu phālakam ।
īkāraśchakṣuṣī pātu śrōtrē rakṣēllakārakaḥ ॥ 2 ॥

hrīṅkāraḥ pātu nāsāgraṃ vaktraṃ vāgbhavasañjñikaḥ ।
hakāraḥ pātu kaṇṭhaṃ mē sakāraḥ skandhadēśakam ॥ 3 ॥

kakārō hṛdayaṃ pātu hakārō jaṭharaṃ tathā ।
lakārō nābhidēśaṃ tu hrīṅkāraḥ pātu guhyakam ॥ 4 ॥

kāmakūṭaḥ sadā pātu kaṭidēśaṃ mamāvatu ।
sakāraḥ pātu chōrū mē kakāraḥ pātu jānunī ॥ 5 ॥

lakāraḥ pātu jaṅghē mē hrīṅkāraḥ pātu gulphakau ।
śaktikūṭaṃ sadā pātu pādau rakṣatu sarvadā ॥ 6 ॥

mūlamantrakṛtaṃ chaitatkavachaṃ yō japēnnaraḥ ।
pratyahaṃ niyataḥ prātastasya lōkā vaśaṃvadāḥ ॥ 7 ॥

uttaranyāsaḥ ।
karanyāsaḥ –
aiṃ aṅguṣṭhābhyāṃ namaḥ ।
hrīṃ tarjanībhyāṃ namaḥ ।
śrīṃ madhyamābhyāṃ namaḥ ।
śrīṃ anāmikābhyāṃ namaḥ ।
hrīṃ kaniṣṭhikābhyāṃ namaḥ ।
aiṃ karatalakarapṛṣṭhābhyāṃ namaḥ ।

aṅganyāsaḥ ।
aiṃ hṛdayāya namaḥ ।
hrīṃ śirasē svāhā ।
śrīṃ śikhāyai vaṣaṭ ।
śrīṃ kavachāya hum ।
hrīṃ nētratrayāya vauṣaṭ ।
aiṃ astrāya phaṭ ।
bhūrbhuvassuvarōmiti digvimōkaḥ ।

iti brahmakṛta śrī lalitā mūlamantra kavacham ।




Browse Related Categories: