View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Saraswati Stavam

yājñavalkyakṛta sarasvatī stavam

yājñavalkya uvācha
kṛpāṃ kuru jaganmātar‌-māmēvaṃ hatatējasam‌ ।
guruśāpāt smṛtibhraṣṭaṃ vidyāhīnaṃ cha duḥkhitam‌ ॥ 1 ॥

jñānaṃ dēhi smṛtiṃ vidyāṃ śaktiṃ śiṣya prabōdhinīm‌ ।
granthakartṛtva śaktiṃ cha suśiṣyaṃ supratiṣṭhitam‌ ॥ 2 ॥

pratibhāṃ satsabhāyāṃ cha vichārakṣamatāṃ śubhām‌ ।
luptaṃ sarvaṃ daiva yōgā-nnavībhūtaṃ punaḥ kuru ॥ 3 ॥

yathāṅkuraṃ bhasmani cha karōti dēvatā punaḥ ।
brahmasvarūpā paramā jyōtīrūpā sanātanī ॥ 4 ॥

sarvavidyādhidēvī yā tasyai vāṇyai namō namaḥ ।
visarga bindumātrāsu yadadhiṣṭhānamēvacha ॥ 5 ॥

tadadhiṣṭhātrī yā dēvī tasyai vāṇyai namō namaḥ ।
vyākhyāsvarūpā sā dēvī vyākhyādhiṣṭhātṛrūpiṇī ॥ 6 ॥

yayā vinā prasaṅkhyāvān saṅkhyāṃ kartuṃ na śakyatē ।
kālasaṅkhyā svarūpā yā tasyai dēvyai namō namaḥ ॥ 7 ॥

bhrama siddhāntarūpā yā tasyai dēvyai namō namaḥ ।
smṛtiśakti jñānaśakti buddhiśakti svarūpiṇī ॥ 8 ॥

pratibhākalpanāśaktir‌-yā cha tasyai namōnamaḥ ।
sanatkumārō brahmāṇaṃ jñānaṃ paprachCha yatra vai ॥ 9 ॥

babhūva mūkavatsōspi siddhāntaṃ kartu makṣamaḥ ।
tadāṣjagāma bhagavā-nātmā śrīkṛṣṇa īśvaraḥ ॥ 10 ॥

uvācha sa cha tāṃ stauhi vāṇī miṣṭāṃ prajāpatē ।
sa cha tuṣṭāva tāṃ brahmā chājñayā paramātmanaḥ ॥ 11 ॥

chakāra tatprasādēna tadā siddhānta muttamam‌ ।
yadāpyanantaṃ paprachCha jñānamēkaṃ vasundharā ॥ 12 ॥

babhūva mūkavatsōspi siddhāntaṃ kartu makṣamaḥ ।
tadā tāṃ cha sa tuṣṭāva santrastaḥ kaśyapājñayā ॥ 13 ॥

tata śchakāra siddhāntaṃ nirmalaṃ bhrama bhañjanam‌ ।
vyāsaḥ purāṇasūtraṃ cha paprachCha vālmīkiṃ yadā ॥ 14 ॥

maunībhūta ścha sasmāra tāmēva jagadambikām‌ ।
tadā chakāra siddhāntaṃ tadvarēṇa munīśvaraḥ ॥ 15 ॥

samprāpya nirmalaṃ jñānaṃ bhramāndhya dhvaṃsadīpakam‌ ।
purāṇasūtraṃ śrutvā cha vyāsaḥ kṛṣṇakalōdbhavaḥ ॥ 16 ॥

tāṃ śivāṃ vēda dadhyau cha śatavarṣaṃ cha puṣkarē ।
tadā tvattō varaṃ prāpya satkavīndrō babhūva ha ॥ 17 ॥

tadā vēdavibhāgaṃ cha purāṇaṃ cha chakāra saḥ ।
yadā mahēndraḥ paprachCha tattvajñānaṃ sadāśivam‌ ॥ 18 ॥

kṣaṇaṃ tāmēva sañchintya tasmai jñānaṃ dadau vibhuḥ ।
paprachCha śabdaśāstraṃ cha mahēndra ścha bṛhaspatim‌ ॥ 19 ॥

divya varṣa sahasraṃ cha sa tvāṃ dadhyau cha puṣkarē ।
tadā tvattō varaṃ prāpya divyavarṣasahasrakam‌ ॥ 20 ॥

uvācha śabda śāstraṃ cha tadarthaṃ cha surēśvaram‌ ।
adhyāpitāścha yē śiṣyā yairadhītaṃ munīśvaraiḥ ॥ 21 ॥

tē cha tāṃ parisañchitya pravartantē surēśvarīm‌ ।
tvaṃ saṃstutā pūjitā cha munīndrai rmanu mānavaiḥ ॥ 22 ॥

daityēndrai ścha suraiśchāpi brahma viṣṇuśivādibhiḥ ।
jaḍībhūta ssahasrāsyaḥ pañchavaktra śchaturmukhaḥ ॥ 23 ॥

yāṃ stōtuṃ ki mahaṃ staumi tāmēkāsyēna mānavaḥ ।
ityuktvā yājñavalkya ścha bhaktinamrātma kandharaḥ ॥ 24 ॥

praṇanāma nirāhārō rurōda cha muhurmuhuḥ ।
jyōtīrūpā mahāmāyā tēna dṛṣṭā7pyuvācha tam‌ ॥ 25 ॥

sukavīndrō bhavētyuktvā vaikuṇṭhaṃ cha jagāma ha ।
yājñavalkya kṛtaṃ vāṇī stōtramētattu yaḥ paṭhēt‌ ॥ 26 ॥

sa kavīndrō mahāvāgmī bṛhaspatisamō bhavēt‌ ।
mahā mūrkhaścha durbuddhir‌-varṣamēkaṃ yadā paṭhēt‌ ।
sa paṇḍitaścha mēdhāvī sukavīndrō bhavēddhruvam‌ ॥ 27 ॥

iti śrī dēvī bhāgavatē mahāpurāṇē navamaskandhē
sarasvatīstavaṃ nāma pañchamōdhyāyaḥ ।
sarasvatī kaṭākṣa siddhirastu ।

idaṃ mayākṛtaṃ pārāyaṇaṃ
śrīsadguru charaṇāravindārpaṇamastu ।




Browse Related Categories: