yāmāmananti munayaḥ prakṛtiṃ purāṇīṃ
vidyēti yāṃ śrutirahasyavidō vadanti ।
tāmardhapallavitaśaṅkararūpamudrāṃ
dēvīmananyaśaraṇaḥ śaraṇaṃ prapadyē ॥ 1 ॥
amba stavēṣu tava tāvadakartṛkāṇi
kuṇṭhībhavanti vachasāmapi gumbhanāni ।
ḍimbhasya mē stutirasāvasamañjasāpi
vātsalyanighnahṛdayāṃ bhavatīṃ dhinōtu ॥ 2 ॥
vyōmēti binduriti nāda itīndulēkhā-
-rūpēti vāgbhavatanūriti mātṛkēti ।
niḥsyandamānasukhabōdhasudhāsvarūpā
vidyōtasē manasi bhāgyavatāṃ janānām ॥ 3 ॥
āvirbhavatpulakasantatibhiḥ śarīrai-
-rniḥsyandamānasalilairnayanaiścha nityam ।
vāgbhiścha gadgadapadābhirupāsatē yē
pādau tavāmba bhuvanēṣu ta ēva dhanyāḥ ॥ 4 ॥
vaktraṃ yadudyatamabhiṣṭutayē bhavatyā-
-stubhyaṃ namō yadapi dēvi śiraḥ karōti ।
chētaścha yattvayi parāyaṇamamba tāni
kasyāpi kairapi bhavanti tapōviśēṣaiḥ ॥ 5 ॥
mūlālavālakuharāduditā bhavāni
nirbhidya ṣaṭsarasijāni taṭillatēva ।
bhūyō'pi tatra viśasi dhruvamaṇḍalēndu-
-niḥsyandamānaparamāmṛtatōyarūpā ॥ 6 ॥
dagdhaṃ yadā madanamēkamanēkadhā tē
mugdhaḥ kaṭākṣavidhiraṅkurayāñchakāra ।
dhattē tadāprabhṛti dēvi lalāṭanētraṃ
satyaṃ hriyaiva mukulīkṛtamindumaulēḥ ॥ 7 ॥
ajñātasambhavamanākalitānvavāyaṃ
bhikṣuṃ kapālinamavāsasamadvitīyam ।
pūrvaṃ karagrahaṇamaṅgalatō bhavatyāḥ
śambhuṃ ka ēva bubudhē girirājakanyē ॥ 8 ॥
charmāmbaraṃ cha śavabhasmavilēpanaṃ cha
bhikṣāṭanaṃ cha naṭanaṃ cha parētabhūmau ।
vētālasaṃhatiparigrahatā cha śambhōḥ
śōbhāṃ bibharti girijē tava sāhacharyāt ॥ 9 ॥
kalpōpasaṃharaṇakēliṣu paṇḍitāni
chaṇḍāni khaṇḍaparaśōrapi tāṇḍavāni ।
ālōkanēna tava kōmalitāni māta-
-rlāsyātmanā pariṇamanti jagadvibhūtyai ॥ 10 ॥
jantōrapaśchimatanōḥ sati karmasāmyē
niḥśēṣapāśapaṭalachChidurā nimēṣāt ।
kalyāṇi dēśikakaṭākṣasamāśrayēṇa
kāruṇyatō bhavati śāmbhavavēdadīkṣā ॥ 11 ॥
muktāvibhūṣaṇavatī navavidrumābhā
yachchētasi sphurasi tārakitēva sandhyā ।
ēkaḥ sa ēva bhuvanatrayasundarīṇāṃ
kandarpatāṃ vrajati pañchaśarīṃ vināpi ॥ 12 ॥
yē bhāvayantyamṛtavāhibhiraṃśujālai-
-rāpyāyamānabhuvanāmamṛtēśvarīṃ tvām ।
tē laṅghayanti nanu mātaralaṅghanīyāṃ
brahmādibhiḥ suravarairapi kālakakṣām ॥ 13 ॥
yaḥ sphāṭikākṣaguṇapustakakuṇḍikāḍhyāṃ
vyākhyāsamudyatakarāṃ śaradinduśubhrām ।
padmāsanāṃ cha hṛdayē bhavatīmupāstē
mātaḥ sa viśvakavitārkikachakravartī ॥ 14 ॥
barhāvataṃsayutabarbarakēśapāśāṃ
guñjāvalīkṛtaghanastanahāraśōbhām ।
śyāmāṃ pravālavadanāṃ sukumārahastāṃ
tvāmēva naumi śabarīṃ śabarasya jāyām ॥ 15 ॥
ardhēna kiṃ navalatālalitēna mugdhē
krītaṃ vibhōḥ paruṣamardhamidaṃ tvayēti ।
ālījanasya parihāsavachāṃsi manyē
mandasmitēna tava dēvi jaḍī bhavanti ॥ 16 ॥
brahmāṇḍa budbudakadambakasaṅkulō'yaṃ
māyōdadhirvividhaduḥkhataraṅgamālaḥ ।
āścharyamamba jhaṭiti pralayaṃ prayāti
tvaddhyānasantatimahābaḍabāmukhāgnau ॥ 17 ॥
dākṣāyaṇīti kuṭilēti kuhāriṇīti
kātyāyanīti kamalēti kalāvatīti ।
ēkā satī bhagavatī paramārthatō'pi
sandṛśyasē bahuvidhā nanu nartakīva ॥ 18 ॥
ānandalakṣaṇamanāhatanāmni dēśē
nādātmanā pariṇataṃ tava rūpamīśē ।
pratyaṅmukhēna manasā parichīyamānaṃ
śaṃsanti nētrasalilaiḥ pulakaiścha dhanyāḥ ॥ 19 ॥
tvaṃ chandrikā śaśini tigmaruchau ruchistvaṃ
tvaṃ chētanāsi puruṣē pavanē balaṃ tvam ।
tvaṃ svādutāsi salilē śikhini tvamūṣmā
niḥsāramēva nikhilaṃ tvadṛtē yadi syāt ॥ 20 ॥
jyōtīṃṣi yaddivi charanti yadantarikṣaṃ
sūtē payāṃsi yadahirdharaṇīṃ cha dhattē ।
yadvāti vāyuranalō yadudarchirāstē
tatsarvamamba tava kēvalamājñayaiva ॥ 21 ॥
saṅkōchamichChasi yadā girijē tadānīṃ
vāktarkayōstvamasi bhūmiranāmarūpā ।
yadvā vikāsamupayāsi yadā tadānīṃ
tvannāmarūpagaṇanāḥ sukarā bhavanti ॥ 22 ॥
bhōgāya dēvi bhavatīṃ kṛtinaḥ praṇamya
bhrūkiṅkarīkṛtasarōjagṛhāḥ sahasram ।
chintāmaṇiprachayakalpitakēliśailē
kalpadrumōpavana ēva chiraṃ ramantē ॥ 23 ॥
hartuṃ tvamēva bhavasi tvadadhīnamīśē
saṃsāratāpamakhilaṃ dayayā paśūnām ।
vaikartanī kiraṇasaṃhatirēva śaktā
dharmaṃ nijaṃ śamayituṃ nijayaiva vṛṣṭyā ॥ 24 ॥
śaktiḥ śarīramadhidaivatamantarātmā
jñānaṃ kriyā karaṇamāsanajālamichChā ।
aiśvaryamāyatanamāvaraṇāni cha tvaṃ
kiṃ tanna yadbhavasi dēvi śaśāṅkamaulēḥ ॥ 25 ॥
bhūmau nivṛttiruditā payasi pratiṣṭhā
vidyā'nalē maruti śāntiratīvakāntiḥ ।
vyōmnīti yāḥ kila kalāḥ kalayanti viśvaṃ
tāsāṃ hi dūrataramamba padaṃ tvadīyam ॥ 26 ॥
yāvatpadaṃ padasarōjayugaṃ tvadīyaṃ
nāṅgīkarōti hṛdayēṣu jagachCharaṇyē ।
tāvadvikalpajaṭilāḥ kuṭilaprakārā-
-starkagrahāḥ samayināṃ pralayaṃ na yānti ॥ 27 ॥
nirdēvayānapitṛyānavihāramēkē
kṛtvā manaḥ karaṇamaṇḍalasārvabhaumam ।
dhyānē nivēśya tava kāraṇapañchakasya
parvāṇi pārvati nayanti nijāsanatvam ॥ 28 ॥
sthūlāsu mūrtiṣu mahīpramukhāsu mūrtēḥ
kasyāśchanāpi tava vaibhavamamba yasyāḥ ।
patyā girāmapi na śakyata ēva vaktuṃ
sāpi stutā kila mayēti titikṣitavyam ॥ 29 ॥
kālāgnikōṭiruchimamba ṣaḍadhvaśuddhau
āplāvanēṣu bhavatīmamṛtaughavṛṣṭim ।
śyāmāṃ ghanastanataṭāṃ śakalīkṛtāghāṃ
dhyāyanta ēva jagatāṃ guravō bhavanti ॥ 30 ॥
vidyāṃ parāṃ katichidambaramamba kēchi-
-dānandamēva katichitkatichichcha māyām ।
tvāṃ viśvamāhuraparē vayamāmanāmaḥ
sākṣādapārakaruṇāṃ gurumūrtimēva ॥ 31 ॥
kuvalayadalanīlaṃ barbarasnigdhakēśaṃ
pṛthutarakuchabhārākrāntakāntāvalagnam ।
kimiha bahubhiruktaistvatsvarūpaṃ paraṃ naḥ
sakalajanani mātaḥ santataṃ sannidhattām ॥ 32 ॥
iti śrīkāḻidāsa virachita pañchastavyāṃ chaturthaḥ ambāstavaḥ ।