View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Laghu Stavam

aindrasyēva śarāsanasya dadhatī madhyēlalāṭaṃ prabhāṃ
śauklīṃ kāntimanuṣṇagōriva śirasyātanvatī sarvataḥ ।
ēṣāsau tripurā hṛdi dyutirivōṣṇāṃśōḥ sadāhaḥ sthitāt
Chindyānnaḥ sahasā padaistribhiraghaṃ jyōtirmayī vāṅmayī ॥ 1 ॥

yā mātrā trapusīlatātanulasattantūtthitispardhinī
vāgbījē prathamē sthitā tava sadā tāṃ manmahē tē vayam ।
śaktiḥ kuṇḍalinīti viśvajananavyāpārabaddhōdyamāḥ
jñātvētthaṃ na punaḥ spṛśanti jananīgarbhē'rbhakatvaṃ narāḥ ॥ 2 ॥

dṛṣṭvā sambhramakāri vastu sahasā ai ai iti vyāhṛtaṃ
yēnākūtavaśādapīha varadē binduṃ vināpyakṣaram ।
tasyāpi dhruvamēva dēvi tarasā jātē tavānugrahē
vāchaḥsūktisudhārasadravamuchō niryānti vaktrāmbujāt ॥ 3 ॥

yannityē tava kāmarājamaparaṃ mantrākṣaraṃ niṣkalaṃ
tatsārasvatamityavaiti viralaḥ kaśchidbudhaśchēdbhuvi ।
ākhyānaṃ pratiparva satyatapasō yatkīrtayantō dvijāḥ
prārambhē praṇavāspadapraṇayitāṃ nītvōchcharanti sphuṭam ॥ 4 ॥

yatsadyō vachasāṃ pravṛttikaraṇē dṛṣṭaprabhāvaṃ budhaiḥ
tārtīyaṃ tadahaṃ namāmi manasā tvadbījaminduprabham ।
astyaurvō'pi sarasvatīmanugatō jāḍyāmbuvichChittayē
gōśabdō giri vartatē saniyataṃ yōgaṃ vinā siddhidaḥ ॥ 5 ॥

ēkaikaṃ tava dēvi bījamanaghaṃ savyañjanāvyañjanaṃ
kūṭasthaṃ yadi vā pṛthak kramagataṃ yadvā sthitaṃ vyutkramāt ।
yaṃ yaṃ kāmamapēkṣya yēna vidhinā kēnāpi vā chintitaṃ
japtaṃ vā saphalīkarōti satataṃ taṃ taṃ samastaṃ nṛṇām ॥ 6 ॥

vāmē pustakadhāriṇīmabhayadāṃ sākṣasrajaṃ dakṣiṇē
bhaktēbhyō varadānapēśalakarāṃ karpūrakundōjjvalām ।
ujjṛmbhāmbujapatrakāntinayanasnigdhaprabhālōkinīṃ
yē tvāmamba na śīlayanti manasā tēṣāṃ kavitvaṃ kutaḥ ॥ 7 ॥

yē tvāṃ pāṇḍurapuṇḍarīkapaṭalaspaṣṭābhirāmaprabhāṃ
siñchantīmamṛtadravairiva śirō dhyāyanti mūrdhni sthitām ।
aśrāntā vikaṭasphuṭākṣarapadā niryāti vaktrāmbujāt
tēṣāṃ bhārati bhāratī surasaritkallōlalōlōrmivat ॥ 8 ॥

yē sindūraparāgapiñjapihitāṃ tvattējasādyāmimāṃ
urvīṃ chāpi vilīnayāvakarasaprastāramagnāmiva ।
paśyanti kṣaṇamapyananyamanasastēṣāmanaṅgajvara-
-klāntasrastakuraṅgaśābakadṛśō vaśyā bhavanti sphuṭam ॥ 9 ॥

chañchatkāñchanakuṇḍalāṅgadadharāmābaddhakāñchīsrajaṃ
yē tvāṃ chētasi tadgatē kṣaṇamapi dhyāyanti kṛtvā sthirām ।
tēṣāṃ vēśmasu vibhramādaharahaḥ sphārībhavantyaśchiraṃ
mādyatkuñjarakarṇatālataralāḥ sthairyaṃ bhajantē śriyaḥ ॥ 10 ॥

ārbhaṭyā śaśikhaṇḍamaṇḍitajaṭājūṭāṃ nṛmuṇḍasrajaṃ
bandhūkaprasavāruṇāmbaradharāṃ prētāsanādhyāsinīm ।
tvāṃ dhyāyanti chaturbhujāṃ trinayanāmāpīnatuṅgastanīṃ
madhyē nimnavalitrayāṅkitatanuṃ tvadrūpasaṃvittayē ॥ 11 ॥

jātō'pyalpaparichChadē kṣitibhujāṃ sāmānyamātrē kulē
niḥśēṣāvanichakravartipadavīṃ labdhvā pratāpōnnataḥ ।
yadvidyādhara bṛndavanditapadaḥ śrīvatsarājō'bhavat
dēvi tvachcharaṇāmbuja praṇatijaḥ sō'yaṃ prasādōdayaḥ ॥ 12 ॥

chaṇḍi tvachcharaṇāmbujārchanakṛtē bilvādilōlluṇṭhana-
-truṭyatkaṇṭakakōṭibhiḥ parichayaṃ yēṣāṃ na jagmuḥ karāḥ ।
tē daṇḍāṅkuśachakrachāpakuliśaśrīvatsamatsyāṅkitaiḥ
jāyantē pṛthivībhujaḥ kathamivāmbhōjaprabhaiḥ pāṇibhiḥ ॥ 13 ॥

viprāḥ kṣōṇibhujō viśastaditarē kṣīrājyamadhvāsavaiḥ ।
tvāṃ dēvi tripurē parāparamayīṃ santarpya pūjāvidhau ।
yāṃ yāṃ prārthayatē manaḥ sthiradhiyāṃ tēṣāṃ ta ēva dhruvaṃ
tāṃ tāṃ siddhimavāpnuvanti tarasā vighnairavighnīkṛtāḥ ॥ 14 ॥

śabdānāṃ jananī tvamatra bhuvanē vāgvādinītyuchyasē
tvattaḥ kēśavavāsava prabhṛtayō'pyāvirbhavanti sphuṭam ।
līyantē khalu yatra kalpaviramē brahmādayastē'pyamī
sā tvaṃ kāchidachintyarūpamahimā śaktiḥ parā gīyasē ॥ 15 ॥

dēvānāṃ tritayaṃ trayī hutabhujāṃ śaktitrayaṃ triḥ svarāḥ
trailōkyaṃ tripadī tripuṣkaramathō tribrahma varṇāstrayaḥ ।
yatkiñchijjagati tridhā niyamitaṃ vastu trivargādikaṃ
tatsarvaṃ tripurēti nāma bhagavatyanvēti tē tattvataḥ ॥ 16 ॥

lakṣmīṃ rājakulē jayāṃ raṇabhuvi kṣēmaṅkarīmadhvani
kravyādadvipasarpabhāji śabarīṃ kāntāradurgē girau ।
bhūtaprētapiśāchajambukabhayē smṛtvā mahābhairavīṃ
vyāmōhē tripurāṃ taranti vipadastārāṃ cha tōyaplavē ॥ 17 ॥

māyā kuṇḍalinī kriyā madhumatī kālī kalāmālinī
mātaṅgī vijayā jayā bhagavatī dēvī śivā śāmbhavī ।
śaktiḥ śaṅkaravallabhā trinayanā vāgvādinī bhairavī
hrīṅkārī tripurā parāparamayī mātā kumārītyasi ॥ 18 ॥

āīpallavitaiḥ parasparayutairdvitrikramādyakṣarai
kādyaiḥ kṣāntagataiḥ svarādibhiratha kṣāntaiścha taiḥ sasvaraiḥ ।
nāmāni tripurē bhavanti khalu yānyatyantaguhyāni tē
tēbhyō bhairavapatni viṃśatisahasrēbhyaḥ parēbhyō namaḥ ॥ 19 ॥

bōddhavyā nipuṇaṃ budhaiḥ stutiriyaṃ kṛtvā manastadgataṃ
bhāratyāstripurētyananyamanasā yatrādyavṛttē sphuṭam ।
ēkadvitripadakramēṇa kathitastatpādasaṅkhyākṣaraiḥ
mantrōddhāra vidhirviśēṣasahitaḥ satsampradāyānvitaḥ ॥ 20 ॥

sāvadyaṃ niravadyamastu yadi vā kiṃ vānayā chintayā
nūnaṃ stōtramidaṃ paṭhiṣyati janō yasyāsti bhaktistvayi ।
sañchintyāpi laghutvamātmani dṛḍhaṃ sañjāyamānaṃ haṭhāt
tvadbhaktyā mukharīkṛtēna rachitaṃ yasmānmayāpi dhṛvam ॥ 21 ॥

iti śrīkāḻidāsa virachita pañchastavyāṃ prathamaḥ laghustavaḥ ।




Browse Related Categories: